Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ASA
उत्तमं शासनम्
मुनिकल्याणकीर्तिविजयः
RO
एकः कश्चिद् राजा स्वराज्यमत्यन्तं नीतिमत्तया पालयति स्म । सर्वा अपि... प्रजाः स्वसन्ततिवत् परिगणय्य व्यवहरति स्म सः । तासां सुखदुःखयोरेव स्वसुखर दुःखे अवलम्बेते इति मन्वानः स कदाचिदपि तासां स्वल्पाऽपि पीडा न स्यात् । A - इति जागरूकतया निरीक्षते स्म, राज्याधिकारिवर्गमपि च तादृशमेव शिक्षयति
200se
ANTAR
एवं च तस्य राज्यं निष्पीडं निष्कण्टकं चाऽऽसीत्, प्रजाजनाश्च सदा निश्चिन्ताः सुखिनश्चाऽऽसन् । तस्याऽपि च मनसि सन्तोषानुभूतिरुद्भूता, कदाचिच्च गर्वोऽपि समुद्भवति स्म।
__ अथैकदा राजाऽऽस्थान्यामुपविष्टश्चिन्तयन्नाऽऽसीद् 'यद् , 'ननु यथा मयि शासति राज्यं स्वाराज्यमिवाऽत्यन्तं सुखि सन्तुष्टं चाऽस्ति, किं तथैव मम पितुः . शासनकाले पितामहस्य वा शासनकालेऽपीदृशमेव सुखि सन्तुष्टं चाऽऽसीद् है उताऽन्यथाऽऽसीत् ? मया कथमप्येतज्ज्ञातव्यं येन निर्णीयते यद् मम शासनकाल उत्तम उत तयो'रिति ।
अतस्तेन सभासदेभ्यः पृष्टं, 'महाशयाः ! अहं ज्ञातुमिच्छामि यन्मदीयः * शासनकाल उत्तम प्रत्युत मे पितृ-पितामहयोरिति । किं विद्यते तादृशः कश्चनोपायो येनेदं ज्ञायेत ?'
तदैकेन मन्त्रिणोत्थाय कथितं, 'प्रभो ! उपायस्त्ववश्यं विद्यते सरलश्चाऽपि। यदि कस्यचन नगरजनस्य गृहे तत्पितामहः प्रपितामहो वा जीवितः स्यात् यश्च नवत्यधिकवर्षदेशीयः स्यात् , तस्मै यद्येतत् पृच्छयेत तदाऽवश्यं ज्ञायेत भवतः प्रश्नस्योत्तरम् । यतस्तेन भवतः पितामहस्य पितुश्च भवतश्चाऽपि शासनमनुभूतं स्यात् । त्रयाणामपि शासनस्य परिशीलनेन सोऽवश्यं कथयितुं शक्नुयाद् यत् कस्य शासनकाल उत्तम' इति ।
SO
Jain Education International
For Private &
Sonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102