SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (२) यत्र काकोदराश्चन्दने चन्दने !! ॥१॥ રો રો જો निर्भयं सम्प्रविष्टाः क एते वने ? यत्र काकोदराश्चन्दने-चन्दने कण्वपुत्र्या उदन्तं स्मरन्तश्शुचा सन्दिहन्त्येणकाः स्पन्दने-स्पन्दने रेभमानाः खरास्ताडनीया न भोः तत्प्रियावाहनं क्रन्दने-क्रन्दने । मामवष्टभ्य गाढं तया सीत्कृतम् मुक्तिसौख्यं बभौ कम्पने-कम्पने इन्द्रजालं सृजत्यद्भुतं दर्पकः षोडशीनामहो लोचने-लोचने शैलकल्पोऽपि दर्पो न किं भङगुर: ? पश्य, तत्सैन्धवे रिङ्गणे-रिङ्गणे को तु भेदो भवद्भिः समुत्प्रेक्षितः बुक्कने-गर्जने-गुञ्जने-कूजने ?? शीलभङ्गोद्यमे सीतया नो हतः जायते मे ततश्चाऽऽदरो रावणे नैव गावो न गोप्यो न वंशीरवः किन्नु पश्येज्जनो हन्त वृन्दावने ?? ॥६॥ ॥९॥ (पूर्वकुलपतिः) सचिवः उत्तराञ्चल-संस्कृत-विश्वविद्यालयः हरिद्वार २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy