________________
NAA
प्रा. अभिराजराजेन्द्रमिश्रः
રૂ
.
(१) रामायणम् !! राष्ट्रसौधे स्फुरन्मञ्जुवातायनम् भाति बन्धो ! न किं रम्यरामायणम् ॥१॥ उत्तमादर्शबिम्बोच्वयं संसृजत् भूतलेऽद्याऽपि भाऽऽभाति रामायणम् ॥२॥ वर्णयज्जीवनं कर्मणां सम्प्लवैः ग्रन्थिमुद्धाटयत्याशु रामायणम् जानकीलोचनाश्रूच्चयैः क्षालितम् शारदादर्पणं भाति रामायणम् જો राघवीयामहो पौटपाकी शुचम् | प्राज्ञतुष्ट्यै समाख्याति रामायणम् ॥५॥ लक्षयल्लोकसम्बन्धमूर्ध्वक्रमैः संहिता भाति वृत्तस्य रामायणम् ॥६॥ यत्र शोकः स्वयं श्लोकतामागतः आदिकाव्यं तदेकं हि रामायणम् विश्वभूगोलमाश्लेषपाशे दधद् विश्वसाहित्यमूलं नु रामायणम् ૮
॥७॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org