SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कृष्णोऽप्यभूत्सुतवरः स च योगिराजः, कंसो हि येन निहतो निजमातुलः सः । यस्याऽभवत्प्रसविनी त्विह देवकी या, पूज्यां नमामि भुवि भारतमातरं ताम् ॥५॥ द्वैपायनो जगति नाम च यस्य कृष्णः, व्यासो महर्षिरभवद्धि महाकविः सः । यो भारतं रचितवान् स सुतोऽस्तिं यस्याः, पूज्यां नमामि भुवि भारतमातरं ताम् ॥६॥ पुत्रौ च तावभवतां प्रथितौ हि यस्याः, यौ बौद्धधर्ममिह जैनमतं त्वकार्टाम् । बुद्धो जिनश्च कथितौ सुखशान्तिदौ तौ, पूज्यां नमामि भुवि भारतमातरं ताम् ॥७॥ (८) सम्राडशोक इह वीरनृपः प्रतापः, चाणक्य आदिनयवित् कविकालिदासः । वीराश्च कर्मठजनास्तनया हि यस्याः, पूज्यां नमामि भुवि भारतमातरं ताम् ॥८॥ २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy