________________
कृष्णोऽप्यभूत्सुतवरः स च योगिराजः, कंसो हि येन निहतो निजमातुलः सः । यस्याऽभवत्प्रसविनी त्विह देवकी या,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥५॥
द्वैपायनो जगति नाम च यस्य कृष्णः, व्यासो महर्षिरभवद्धि महाकविः सः । यो भारतं रचितवान् स सुतोऽस्तिं यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥६॥
पुत्रौ च तावभवतां प्रथितौ हि यस्याः, यौ बौद्धधर्ममिह जैनमतं त्वकार्टाम् । बुद्धो जिनश्च कथितौ सुखशान्तिदौ तौ,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥७॥
(८)
सम्राडशोक इह वीरनृपः प्रतापः, चाणक्य आदिनयवित् कविकालिदासः । वीराश्च कर्मठजनास्तनया हि यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥८॥
२९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org