SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ भारतमातृवन्दनम् डो. आचार्यरामकिशोरमिश्रः पूज्यां नमामि भुवि भारतमातरं ताम् । रत्नप्रदा भगवती वसुधा प्रिया या, सर्वसहा सुरसदा सुतदा सुतादा । धान्यप्रदा फलवती कविवर्यवन्द्या, पूज्यां नमामि भुवि भारतमातरं ताम् ॥१॥ (२) केचित्सुता इह महापुरुषाश्च यस्या, भक्ताश्च केचन महाकवयः कवीन्द्राः । भूपाश्च सन्ति हि महाबलिनश्च केचित्, पूज्यां नमामि भुवि भारतमातरं ताम् ॥२॥ पुत्रो बभूव तव दाशरथिः स रामो, लङ्कापतिः स निहतः स्वशरैर्हि येन । __ भूत्वाऽत्र कोसलसुता किल या त्वसूत, पूज्यां नमामि भुवि भारतमातरं ताम् ॥३॥ कीर्तिश्च यस्य निखिले प्रसूताऽस्ति लोके, रामायणं रचितवान् स महाकविर्हि । वाल्मीकिररित स सुतः प्रथितोऽस्ति यस्याः, पूज्यां नमामि भुवि भारतमातरं ताम् ॥४॥ - २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy