________________
भारतमातृवन्दनम्
डो. आचार्यरामकिशोरमिश्रः पूज्यां नमामि भुवि भारतमातरं ताम् ।
रत्नप्रदा भगवती वसुधा प्रिया या, सर्वसहा सुरसदा सुतदा सुतादा । धान्यप्रदा फलवती कविवर्यवन्द्या,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥१॥
(२) केचित्सुता इह महापुरुषाश्च यस्या, भक्ताश्च केचन महाकवयः कवीन्द्राः । भूपाश्च सन्ति हि महाबलिनश्च केचित्,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥२॥
पुत्रो बभूव तव दाशरथिः स रामो,
लङ्कापतिः स निहतः स्वशरैर्हि येन । __ भूत्वाऽत्र कोसलसुता किल या त्वसूत,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥३॥
कीर्तिश्च यस्य निखिले प्रसूताऽस्ति लोके, रामायणं रचितवान् स महाकविर्हि । वाल्मीकिररित स सुतः प्रथितोऽस्ति यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥४॥
-
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org