________________
Jain Education International
उत्कर्षसाधनषट्कम् ।।
प्रा. डॉ. वासुदेव वि. पाठकः 'वागर्थः '
परमात्मनि सम्पूर्णा निष्ठा, दार्यं तथाऽऽत्मनि । विचारे पूर्णता चैव सन्तोषो मनसि स्मृतः ॥१॥
बुद्धौ दिव्यत्वमक्षुण्णं संस्कारे श्रेष्ठता तथा । दृष्टौ पवित्रता पुण्या वाण्यां मधुरता वरा ॥२॥ प्रावीण्यं सर्वकार्येषु सेवायां नम्रता शुभा । व्यवहारे च सारल्यं सेहे चैवाऽतिशुद्धता ॥३॥ आहारे सात्त्विकत्वं च जीवने सत्यता पुनः । व्यक्तित्वे च महत्तैव स्वापे निश्चिन्तता परा ॥४॥
ईश्वरीयाश्च दिव्याश्व चरदानस्वरूपतः । गुणासिद्धाधिकार सन्त्यस्मासु स्वभावतः ॥५॥ स्मर्तव्यं नित्यशस्सर्वैः गुणा उत्कर्षसाधनम् । शिवस्य कृपया पुण्यं शिवत्वं सहजं सदा ॥६॥
१९
For Private & Personal Use Only
www.jainelibrary.org