SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मूर्तिर्यस्सर्वदेवानां सर्वदेवमयश्च यः । प्रत्यक्षं तं परं देवं सद्गुरुं प्रणमाम्यहम् ॥९॥ गुरुर्बोधमयो नूनं चन्द्रवच्छीतलः परः । अमृतं विकिरत्येव सर्वेषां जीवनप्रदम् ૧૦ कृष्णो वा शं-करो वाऽस्तु व्यासो वा याज्ञवल्क्यकः । यस्मिन्करिमन्नपि क्षेत्रे ममाऽस्त्येव जगद्गुरुः विचारे मे सदाचारे स्यात्कृपा सद्गुरोर्वरा । आशीर्वादाश्च प्रार्थ्यन्ते यथाऽध्यात्मसुखं भवेत् कथं प्रत्युपकारस्स्यात् सत्प्रसादस्य सद्गुरोः । इत्यस्य निर्णये मन्दो नमाम्येव गुरोः पदम् રૂ वन्दना गुरुवर्यस्य पाठकेन कृता वा । इहाऽमुत्र सुखं दत्त्वा परं च साधयिष्यति ૩૪ો ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy