________________
मूर्तिर्यस्सर्वदेवानां सर्वदेवमयश्च यः । प्रत्यक्षं तं परं देवं सद्गुरुं प्रणमाम्यहम्
॥९॥
गुरुर्बोधमयो नूनं चन्द्रवच्छीतलः परः । अमृतं विकिरत्येव सर्वेषां जीवनप्रदम्
૧૦
कृष्णो वा शं-करो वाऽस्तु व्यासो वा याज्ञवल्क्यकः । यस्मिन्करिमन्नपि क्षेत्रे ममाऽस्त्येव जगद्गुरुः
विचारे मे सदाचारे स्यात्कृपा सद्गुरोर्वरा । आशीर्वादाश्च प्रार्थ्यन्ते यथाऽध्यात्मसुखं भवेत्
कथं प्रत्युपकारस्स्यात् सत्प्रसादस्य सद्गुरोः । इत्यस्य निर्णये मन्दो नमाम्येव गुरोः पदम्
રૂ
वन्दना गुरुवर्यस्य पाठकेन कृता वा । इहाऽमुत्र सुखं दत्त्वा परं च साधयिष्यति
૩૪ો
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org