SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सदगुरुस्तबनम् प्रा.डो.वासुदेव वि. पाठकः वागर्थः' सद्गुरोराशिषा विद्या सारस्वतफलात्मिका । नयानयविवेकार्थं हितमाप्तुं समन्ततः શો गुरवः करुणापूर्णाः साक्षादौदार्यमूर्तयः । स्वयं सिद्धाः प्रकुर्वन्ति सिद्धानन्यानहो वरान् રો. अल्पात्यल्पेन सन्तुष्टा गुरवस्सत्यसाधकाः । इत्येवाऽस्मत्परं भाग्यं भारते सिद्धिदायकम् જી शिष्यस्योत्साहमाकाङ्क्षां सम्यग् ज्ञात्वा परीक्ष्य च । यथा यदा च यावच्च तावद्यच्छति सदगुरुः कृत्वा सम्यग निदानं हि औषधं दीयते यथा । तथैव गुरवो ज्ञानं यच्छन्त्येव यथोचितम् કો यथैव पितरौ पुत्रं प्रीत्या पालयतस्सुखम् । सद्गुरुश्च तथा शिष्यान् ज्ञानेन पालयत्यहो ૬ો यद्यद्गुरुवरैलब्धं गुरोश्चरणसेवया । तत् सर्वं निजशिष्येभ्यो दातुमुत्सुकता पर ‘स्वगुरोरेव मार्गेण स्वयं तरति सद्गुरुः । तारयत्येव शिष्यांश्च भद्रभावैः स्तुतो गुरुः ૮ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy