________________
सदगुरुस्तबनम्
प्रा.डो.वासुदेव वि. पाठकः वागर्थः' सद्गुरोराशिषा विद्या सारस्वतफलात्मिका । नयानयविवेकार्थं हितमाप्तुं समन्ततः
શો
गुरवः करुणापूर्णाः साक्षादौदार्यमूर्तयः । स्वयं सिद्धाः प्रकुर्वन्ति सिद्धानन्यानहो वरान्
રો.
अल्पात्यल्पेन सन्तुष्टा गुरवस्सत्यसाधकाः । इत्येवाऽस्मत्परं भाग्यं भारते सिद्धिदायकम्
જી
शिष्यस्योत्साहमाकाङ्क्षां सम्यग् ज्ञात्वा परीक्ष्य च । यथा यदा च यावच्च तावद्यच्छति सदगुरुः कृत्वा सम्यग निदानं हि औषधं दीयते यथा । तथैव गुरवो ज्ञानं यच्छन्त्येव यथोचितम्
કો
यथैव पितरौ पुत्रं प्रीत्या पालयतस्सुखम् । सद्गुरुश्च तथा शिष्यान् ज्ञानेन पालयत्यहो
૬ો
यद्यद्गुरुवरैलब्धं गुरोश्चरणसेवया । तत् सर्वं निजशिष्येभ्यो दातुमुत्सुकता पर ‘स्वगुरोरेव मार्गेण स्वयं तरति सद्गुरुः । तारयत्येव शिष्यांश्च भद्रभावैः स्तुतो गुरुः
૮
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org