SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीप्रीतिचन्द्र इति तस्य हि शिष्यवर्यस्तच्छिष्यलेशभुवनादिमचन्द्रनामा । सत्पाठकेतिपदयुक् किल पञ्चसूत्रं शास्त्रं महाशयमनूदितवान् समोदम् ॥५०॥ प्रद्युम्नसूरिरतिसौहृदभाक् च शीलचन्द्रेतिसूरिरिह भूरिगुणः प्रसिद्धः । श्रीमत्तपागणविभूषणतां दधानौ सूरी इमाविह सहायकतां व्यधाताम् ॥५१॥ श्रीपञ्चसूत्रक मिति प्रथिताभिधानं सत्प्राकृतं प्रवरशास्त्रमगाधभावम् । यत्कथ्यते खलु चिन्तनसूरिदृब्धं यदासते च गुणतो बत हारिभद्रम् ॥५२॥ वर्षेऽक्षिकायवियदक्षिमिते(२०६२)ऽनुवादो ध्रांगद्धरापुरि कृतोऽस्य सतां प्रियः स्तात् । यत्किञ्चिदत्र सुकृतं समुपार्जितं स्यात् तेनाऽस्तु मे सुविशदः सुकृतानुबन्धः ॥५३॥ जैनमंदिर नानी खाखर - ३७०४३५ जि. कच्छ, गुजरात | धर्मश्चेन्नाऽवसीदेत, कपालेनाऽपि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy