________________
श्रीप्रीतिचन्द्र इति तस्य हि शिष्यवर्यस्तच्छिष्यलेशभुवनादिमचन्द्रनामा । सत्पाठकेतिपदयुक् किल पञ्चसूत्रं शास्त्रं महाशयमनूदितवान् समोदम् ॥५०॥
प्रद्युम्नसूरिरतिसौहृदभाक् च शीलचन्द्रेतिसूरिरिह भूरिगुणः प्रसिद्धः । श्रीमत्तपागणविभूषणतां दधानौ सूरी इमाविह सहायकतां व्यधाताम् ॥५१॥
श्रीपञ्चसूत्रक मिति प्रथिताभिधानं सत्प्राकृतं प्रवरशास्त्रमगाधभावम् । यत्कथ्यते खलु चिन्तनसूरिदृब्धं यदासते च गुणतो बत हारिभद्रम् ॥५२॥
वर्षेऽक्षिकायवियदक्षिमिते(२०६२)ऽनुवादो ध्रांगद्धरापुरि कृतोऽस्य सतां प्रियः स्तात् । यत्किञ्चिदत्र सुकृतं समुपार्जितं स्यात् तेनाऽस्तु मे सुविशदः सुकृतानुबन्धः ॥५३॥
जैनमंदिर नानी खाखर - ३७०४३५ जि. कच्छ, गुजरात
| धर्मश्चेन्नाऽवसीदेत, कपालेनाऽपि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org