________________
एषोऽस्तु केवलमलं परिशुद्धरूप आज्ञा त्वियं भगवतस्तु समन्तभद्रा । गम्या कषादिनिक्षोत्तरणात् त्रिकोटिशुद्ध्या रं पुनबन्धकमुख्यसत्त्वैः ॥४५॥
आज्ञाप्रियत्वमुदितं किल लिङ्गमेषां तस्याऽपि लिङ्गमखिलाऽप्युचिता प्रवृत्तिः । यत्रौचितीरहितता न तदा प्रिया सा संवेगसाधकमिदं नियमात् प्रियत्वम् ॥४६॥
देया न चेयमितराय यथोक्तलिङ्ग - व्यत्यासतोऽस्य च भवेत् सुगमा परिज्ञा । एषोऽप्रदाननियमस्तदनुग्रहाय न्यासो जलस्य हितकृन्न यथाऽऽमकुम्भे ॥४७॥
एषोच्यते हि करुणा नितरां विशुद्धा युक्ताऽविराधनफलाऽऽयतिसौख्यदात्री । त्रैलोक्यनाथबहुमानविशेषभावानिःश्रेयसप्रवरमङ्गलसाधयित्री ॥४८॥
श्रीमबृहत्तपगणेऽहिपुरीयपक्षे श्रीपार्श्वचन्द्रमुनिनायकसत्कवंशे । संविज़मुख्यमुनिराट्कुशलाद्यचन्द्रशिष्यो बभूव मुनिसत्तम दीपचन्दः ॥४९॥
-
१५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org