________________
Jain Education International
नवरत्नसमर्चाशतकम्
समाजे नवरत्नानि विराजन्ते पदे पदे । प्रत्यभिज्ञानमेतेषां कार्यं कल्याणशंसिना
तस्मान्मयाऽभिराजेन त्रिवेणीकविना मुदा । 'लोककल्याणकामेन काव्यमेतत्प्रणीयते
ममाऽपि जीवनं दिष्ट्या नवरलैर्विमण्डितम् । आसीच्चिरं ततश्चैव विश्वस्तोsनुभवो मम
अनुभूतस्तूपदेशो भवत्येव हितावहः । परीक्षितं हि भिषजा कुरोगघ्नमिवौषधम्
श्रूयन्तां प्रथमं तावत्तन्नामानि सुहृद्वरैः । पश्चागुणानुवादोऽपि श्रोष्यते कविना कृतः
आद्यं रत्नं कृतघ्नोऽसौ द्वितीयं निन्दको जनः । विश्वासघ्नस्तृतीयं तत्तुर्यं रलमसत्यवाक्
प्रवञ्चकस्ततः षष्ठं रलं पाखण्डजीवनः । सप्तमञ्चाऽप्यसहिष्णुः स्वार्थान्धो रलमष्टमम्
रत्नं विकत्थनो नूनं नवरलस्रगन्तिमम् । क्रमेणैव तदेतेषां सच्चरितं प्रकाश्यते.
तत्राऽपि सर्वप्रथमं ब्रह्मणोऽपि महत्तरम् । नृजातिदीप्तमाणिक्यं कृतघ्नं प्रणमाम्यहम्
शैवलोषरमेघौघधूमझञ्झानिलाऽनुजम् । वन्दे कृतघ्नसंज्ञं तं ब्रह्महत्याकुटुम्बिनम्
प्रा. अभिराजराजेन्द्रमिश्रः
२४
For Private & Personal Use Only
n
રા
ક
"
કા
દા
mn
૫]
usu
ોનો
www.jainelibrary.org