SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॥११॥ विधात्रा पञ्चतत्त्वेषु विभक्तमपि यततः । विश्वरूपवधाज्जातं महापापं भयङ्करम् प्रक्षुण्णं किञ्चिदंशेन परिगच्छत् पुरन्दरम् । यदा तं कर्तुमारेभे निष्प्रभं निर्जिजीविषम् ૧૬૨ तदा त्रैलोक्यमाशक्य सङ्कटापन्नमाकुलम् । विरची रचयामास षष्ठमेकं महौषधम् ब्रह्महत्योद्भवं पापं पुरुहूतस्य येन तत् । अवशिष्टमपि क्षुण्णं विषेणेव महाव्रणः उच्चैः सम्बोधयामास तदेन्द्रं चतुराननः । सुखं स्वपिहि मा भैषीनिर्भयस्तात ! साम्प्रतम् ॥१५॥ ब्रह्महत्योद्गतं पापं विभक्तं पञ्चघा पुरा । विभक्तं साम्प्रतं षोढा येनाऽशेषं बभूव तत् ॥१६॥ मर्येष्वपि महत्पापं वितीर्णं तन्मया यतः । ततोऽग्रे सम्भविष्यन्ति कृतघ्नाख्याः पदे-पदे ॥१७॥ हनिष्यन्ति कृतान्येते हन्त दारुणविक्रमाः । यस्यां स्थाल्यामशिष्यन्ति तां विधास्यन्ति जर्जराम् ॥१८॥ करकासन्निभा एते पतन्तोऽकारणं खलाः । शिरांस्याहत्य लोकानां गलिष्यन्ति स्वयम्पुनः ॥१९॥ आत्मधर्मो वंशधर्मो जातिधर्मो न कश्चन । समाजराष्ट्रधर्मो वा भद्र ! तेषां भविष्यति ॥२०॥ लप्स्यन्ते व जनि चैते वेद्मि नाऽहमपि ध्रुवम् । विष्ठाकीटा इव क्वाऽपि कृमयो वा निषद्वरे ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy