________________
॥११॥
विधात्रा पञ्चतत्त्वेषु विभक्तमपि यततः । विश्वरूपवधाज्जातं महापापं भयङ्करम् प्रक्षुण्णं किञ्चिदंशेन परिगच्छत् पुरन्दरम् । यदा तं कर्तुमारेभे निष्प्रभं निर्जिजीविषम्
૧૬૨
तदा त्रैलोक्यमाशक्य सङ्कटापन्नमाकुलम् । विरची रचयामास षष्ठमेकं महौषधम्
ब्रह्महत्योद्भवं पापं पुरुहूतस्य येन तत् । अवशिष्टमपि क्षुण्णं विषेणेव महाव्रणः उच्चैः सम्बोधयामास तदेन्द्रं चतुराननः । सुखं स्वपिहि मा भैषीनिर्भयस्तात ! साम्प्रतम् ॥१५॥
ब्रह्महत्योद्गतं पापं विभक्तं पञ्चघा पुरा । विभक्तं साम्प्रतं षोढा येनाऽशेषं बभूव तत्
॥१६॥
मर्येष्वपि महत्पापं वितीर्णं तन्मया यतः । ततोऽग्रे सम्भविष्यन्ति कृतघ्नाख्याः पदे-पदे
॥१७॥
हनिष्यन्ति कृतान्येते हन्त दारुणविक्रमाः । यस्यां स्थाल्यामशिष्यन्ति तां विधास्यन्ति जर्जराम् ॥१८॥ करकासन्निभा एते पतन्तोऽकारणं खलाः । शिरांस्याहत्य लोकानां गलिष्यन्ति स्वयम्पुनः ॥१९॥ आत्मधर्मो वंशधर्मो जातिधर्मो न कश्चन । समाजराष्ट्रधर्मो वा भद्र ! तेषां भविष्यति ॥२०॥ लप्स्यन्ते व जनि चैते वेद्मि नाऽहमपि ध्रुवम् । विष्ठाकीटा इव क्वाऽपि कृमयो वा निषद्वरे ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org