________________
द्रक्ष्यन्ते मर्त्यलोके वै क्वचित् ते भृत्यविग्रहाः । पुत्रमित्रकलत्रादिसम्बन्धैर्वा निजाश्रिताः भ्रातृजभागिनेयौ वा मातृपितृसहोदराः । क्वचिदेते भविष्यन्ति विश्वस्ताः प्रतिवेशिनः ॥२३॥ जलौका रक्तशोषीव पास्यन्त्येते हि शोणितम् । उदरम्भरि पीत्वा च स्वयं मोक्ष्यन्ति संश्रयम् ॥२४॥ स्वार्थसिद्ध्यै परा प्रीतिः स्वार्थसिद्ध्यै प्रशंसनम् । स्वार्थसिद्ध्यै परा सेवा स्वार्थसिद्ध्यै समर्पणम् ॥२५॥ मानसं वाचिकं चैषां कायिकं वा प्रयोजनम् । प्रवर्तते जगद्रङ्गे स्वार्थसिद्ध्यै हि केवलम् રદ્દો किमप्याचरणं भद्र ! मुक्त्वाऽतिक्रम्य वा पुनः । निसर्ग लोकमर्यादां कर्तुमेते समुत्सुकाः
ર૬ો स्वार्थ सिद्धे परन्त्वेते कूकलाससहोदराः । वर्णन परिवर्तन्ते प्रत्यभिज्ञातुमक्षमाः
(૨૮) इमे ज्ञातरहोवृत्ताः स्वाश्रयं हि यशस्विनम् । अयशस्करकौलीनैराविलयन्ति निस्त्रपाः
पारिजातमपि स्वीयैः साक्ष्यैः कृत्वा मुहीतरुम् । तोषयन्ति खला एते हृदिस्थं पिशिताशनम्
॥३०॥
रावणादपि बीभत्सा लोभमायासमाकुलाः । कृतघ्नास्ते प्रतीयन्ते सर्वथाऽचिन्त्यविक्रमाः
॥३१॥
तानहं प्रत्ययैर्वेद्मि मन्निर्मितिविलक्षणान् । येभ्यः कर्मविपाकोऽपि बिभेत्येव न संशयः
રૂરી
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org