________________
प्रायश्चित्तं नु शास्त्राणि दिशन्त्येव यथाविधि । भ्रूणगोगोत्रविश्वस्तब्रह्महत्यादिकर्मणाम्
રરો प्रायश्चित्तं न तान्याहुः कार्तघ्यस्य तथाऽप्यहो । करमात्कुतः किमर्थं वा विस्मयो जायते महान् ॥३४॥ तत्कि कृतघ्नता पुण्यं लोकधर्मोऽथवा मतः । पृथग् वा पापपुण्याभ्यां महत्तत्त्वान्तरं पुनः ॥३५॥ अहो कियान्महान् भेदः स्वीकारे च निषेधने । सत्यस्येति कृतजेन कृतघ्नेन च वेद्यते
રૂદ્દી वाडवाग्निरिवाऽम्भोधिसलिलं नित्यमाश्रयम् । स्वाश्रयं हन्ति निर्लज्जः कृतघ्नो विविधायुधैः ॥३७॥
तत्र विश्वासघातोऽसावायुधं प्रथमं मतम् । द्वितीयं चाऽपि कौलीनं तृतीयं चरितक्षयः
રૂટો
રૂષો
॥४०॥
चतुर्थमायुधं चाऽपि करालं दुस्सहं पम् । अन्यथाप्रथनं नित्यं वचसा कर्मणाऽपि च सगरे हि यथा योद्धाऽशस्त्रपाणिरथाऽक्षमः । लीलयैव सपनेन हन्यते हि जिघांसुना तथा विश्वासघातादिशस्त्रसज्जेन भीरुणा । कृतजेनाऽप्यनायासं हन्यते सज्जनोऽनघः कलाविलासकारेण क्षेमेन्द्रेण समीक्षिताः । बहवो यद्यपि श्रेष्ठाः समाजधोरणीधराः कृतघ्नास्तु तथाऽप्येते कविवर्येण विस्मृताः । नैतेषां बृहती चर्चा यतस्तेन प्रकाशिता
॥४१॥
કરો
॥४३॥
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org