SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तं नु शास्त्राणि दिशन्त्येव यथाविधि । भ्रूणगोगोत्रविश्वस्तब्रह्महत्यादिकर्मणाम् રરો प्रायश्चित्तं न तान्याहुः कार्तघ्यस्य तथाऽप्यहो । करमात्कुतः किमर्थं वा विस्मयो जायते महान् ॥३४॥ तत्कि कृतघ्नता पुण्यं लोकधर्मोऽथवा मतः । पृथग् वा पापपुण्याभ्यां महत्तत्त्वान्तरं पुनः ॥३५॥ अहो कियान्महान् भेदः स्वीकारे च निषेधने । सत्यस्येति कृतजेन कृतघ्नेन च वेद्यते રૂદ્દી वाडवाग्निरिवाऽम्भोधिसलिलं नित्यमाश्रयम् । स्वाश्रयं हन्ति निर्लज्जः कृतघ्नो विविधायुधैः ॥३७॥ तत्र विश्वासघातोऽसावायुधं प्रथमं मतम् । द्वितीयं चाऽपि कौलीनं तृतीयं चरितक्षयः રૂટો રૂષો ॥४०॥ चतुर्थमायुधं चाऽपि करालं दुस्सहं पम् । अन्यथाप्रथनं नित्यं वचसा कर्मणाऽपि च सगरे हि यथा योद्धाऽशस्त्रपाणिरथाऽक्षमः । लीलयैव सपनेन हन्यते हि जिघांसुना तथा विश्वासघातादिशस्त्रसज्जेन भीरुणा । कृतजेनाऽप्यनायासं हन्यते सज्जनोऽनघः कलाविलासकारेण क्षेमेन्द्रेण समीक्षिताः । बहवो यद्यपि श्रेष्ठाः समाजधोरणीधराः कृतघ्नास्तु तथाऽप्येते कविवर्येण विस्मृताः । नैतेषां बृहती चर्चा यतस्तेन प्रकाशिता ॥४१॥ કરો ॥४३॥ २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy