SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कृतघ्ना अथवा तेन सगन्धेष्चितरेषु वा । अन्तर्भाविताः शनकैः पापचर्चाऽपहारिणा ॥४४॥ इयत्या चर्चयाऽलं स्याद् धृतकार्तघ्यसम्पदा । सोपानान्तरमारोढुं यतोऽहमभिलाषुकः ॥४५॥ द्वितीयो हि समाजस्य रनभूतोऽस्ति निन्दकः । येन निन्दारसैरेव धार्यते किल जीवनम् ॥४६॥ वस्तुतस्त्वग्निगर्भोऽयं प्रज्वाल्यैव हि शाम्यति । यं यं यां यां च यद्यच्च स्पृशत्येव हि केवलम् ॥४७॥ निन्दारूपाग्निना युक्तः प्राण्ययं विवशीभवन् । अनिच्छन्नपि हा हन्त दहन्नेव प्रवर्तते ૪૮ प्रवर्त्यन्ते यथा जीवाः सर्व एव महीतले । हृदिस्थेन निसर्गेण दत्तेनैव विरचिना ૪૬ तथैवैष वराकोऽपि विधिशप्तोऽथवा जनः ।। हन्त निन्दानिसर्गत्वान्निन्दयैवेह जीवति ॥५०॥ निन्दयैव तृषा शाम्येत् क्षुधा चाऽप्यस्य शातिनी । निन्दयाऽध्वश्रमः शाम्येत् स्वापो लभ्येत निन्दया ॥५१॥ निन्दयैव शुभा रात्रिः प्रभातं निन्दया शुभम् । निन्दयैव भवेद्रम्यं जीवस्याऽस्य प्रतिक्षणम् ॥५२॥ भोजितोऽयं जनो नित्यं क्षीरभक्तैरपि ध्रुवम् । विनिर्गत्य भवद्गहाद् भवन्तं निन्दति द्रुतम् ॥५३॥ दुर्लालितोऽपि सद्वाक्यैः सान्त्वितोऽपि मुहुर्मुहुः । सम्मानितोऽपि नीचोऽयं निन्दिष्यति हि केवलम् ॥५४॥ २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy