SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥५५॥ ॥६॥ છો ॥५८॥ ख्यापयिष्यति निस्स्वादं भोजनं ननु नीरसम् । भणिष्यति भवद्दानं स्वार्थसिद्धिपुरस्सृतम् आत्मानं बलिनं प्रोच्य विद्याबुद्धिविशारदम् । भवन्तं वक्ष्यति स्वैरं भीतभीतं निजाश्रितम् सर्वोपापमहादक्षं प्रोच्याऽऽत्मानं जनेष्वयम् । सर्वथा निरुपायं वै भवन्तं रूपयिष्यति सहस्रधारतां याता निन्दाऽस्य वशवर्तिनी । उपकुरुते साटोपं तन्नु मायेव मायिनम् विश्वासघातिनं वन्दे ततो रनं तृतीयकम् । यो हि मृत्युमुखे मित्रं क्षिपत्यात्मोत्थमायया विश्वासेन भवेद् बन्धुर्विश्वासेन सहोदरः । अज्ञातकुलशीलोऽपि विश्वासेनैव सख्यभाक् विश्वासेन भवेद् दानं विपत्साहाय्यमेव च । विश्वासेनैव सर्वोऽपि व्यवहारः प्रवर्तते अबन्धुर्जायते बन्धुर्वयस्योऽप्यवयस्यकः । विश्वासोपगमादेव सर्वस्वं जायते जनः तादृशं हन्त विश्वासं समाजजीवनामृतम् । घातयित्वाऽपि जीवन्ति केचिन्नूपशवो भुवि ॥९॥ ૬૦નો દશી દુરી ॥३॥ विश्वासहत्यया नष्टो जनो नष्टा च संस्कृतिः । सुस्थिराण्यपि राज्यानि नष्टानीति श्रुतम्मया ॥४॥ किन्न विश्वासघातिन्या कैकय्या स्वधवो हतः । पुष्रेण नलो राजा स्वानुजेनैव वञ्चितः ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy