________________
हन्त झाँसीश्वरीदुर्गे प्रवेष्टुं गोपितां सृतिम् । कश्चिद् विश्वासघात्येव गौराङ्गेभ्यो न्यवेदयत् ॥६६॥ तेन झाँसीश्वरी नष्टा नष्टं राज्यञ्च सुस्थिरम् । वैदिकी संस्कृतिर्नष्टा कीर्तिश्चापि कलङ्किता ॥६७॥ विश्वासघातिनैवाऽसावाजादश्चन्द्रशेखरः । विश्राम्यन् कम्पनीबागे ग्राहितोऽङग्रेजरक्षिभिः ॥८॥ सेयं विश्वासघातानां दीर्घा काऽपि प्रम्परा । प्राक्तनैतिापर्णेषु लभ्यते लोमहर्षिणी ॥९॥ यो हि यस्मिन् विश्वसिति तदेकात्मा स जायते । एवं विश्वास एवैक उभयोस्तुल्यजीवनम् ॥७०॥ तमेव हन्ति विश्वासं यो विश्वस्तकृतं खलु । परमार्थतस्स तत्प्राणानुच्छित्ति नु निर्दयम् ॥१॥
एवं विश्वासहन्ताऽसौ नृशंसवधिको मतः । हत्वा विश्वस्तविश्वासं हन्ति यस्तस्य जीवितम्
॥७२॥
विश्वासघातिनो लुब्धा भवन्तीति निदर्शनैः । प्राक्त नैर्जायते सम्यक् लोभः पापस्य कारणम्
॥७३॥
द्रव्यं पदं प्रतिष्ठाञ्च राज्यं वाञ्छन्ति लोभिनः । अकृत्वाऽल्पमपि स्वीयं श्रम, कृत्वा च किल्बिषम् ॥७४॥
विश्वासघातपापेन सर्वमेतद्यदृच्छया । लभ्यमेकपदञ्चैव ततस्तत्सुकरं भवेत्
॥७५॥
भवन्त्येते प्रकृत्यैव कदर्या हतपौरुषाः । क्षेत्रपूरुषवन्मिथ्या विश्वासघना बृहन्नलाः
૭૬ો
Jain Education International
३० For Private & Personal Use Only
www.jainelibrary.org