________________
Jain Education International
शौर्यविक्रमसन्मार्गैरुदेतुं सर्वथाऽक्षमाः । नीचा एते विनिघ्नन्ति विश्वासं प्राणसंश्रयम्
निजोपकारिणं हत्वाऽपकारेणैव दुर्जनाः । सर्वं सांसारिकं सौख्यं प्राप्तुमिच्छन्ति लीलया
आजीवनं दहन्त्येते किन्तु पापाग्निसञ्चये । यो न निर्वाप्यते हन्त तेषां नेत्रद्वयाश्रुभिः
को नु जानाति तत्पीडां चैतन्यपरितापिनीम् । ऋते सरस्वतीपुत्रात् क्रान्तदृष्टिकवीश्वरात्
जीवन्तोऽपि मृता एते जनमध्येऽतिगर्हिताः । मुखं निगूह्य जीवन्ति बिलस्थाः पन्नगा इव
गुणानुक्रमदृष्ट्यातु चतुर्थोऽनृतभाषकः । योऽपहाय शुभं मार्गं वृणीतेऽशुभपद्धतिम्
अनवाप्तसुसंस्कारा हीनवंशसमुद्भवाः । कविकोविदधर्मात्मगुरुसंसर्गवञ्चिताः
सत्यतत्त्वमजानन्तो विद्याधिगमवर्जिताः । प्रायेण भुवि दृश्यन्ते जना अनृतभाषिणः
द्विविधाः परिलक्ष्यन्ते नो तृतीयप्रकारकाः । अज्ञा विज्ञाश्व त एतेऽसत्यभाषणजीविनः
. सत्यासत्यविवेकेषु येऽसमर्था निसर्गतः । - उभयञ्च समीकृत्य व्यवहारं प्रकुर्वते
सन्ति निश्चप्रचं ते वै अज्ञा अनृतभाषिणः । पशुपक्षिनिर्विशेषा अतो विघ्नितचेतनाः
३१
For Private & Personal Use Only
॥७७॥
॥७८॥
॥७९॥
વોટનો
ગી
દો
કો
ોકો
દી
॥८७॥
www.jainelibrary.org