Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तेषां कृते किमुच्येत हीनसत्त्वाः स्वयं नु ते । प्राग्दुष्कर्माणि भुआनाः पशुभ्यो नाऽधिकास्तु ते ॥८॥ विज्ञप्रकारकाः किन्तु समाजेऽनृतभाषिणः । सन्ति सृष्टिकलङ्कास्ते छलच्छद्मसु पारगाः ॥९॥ असत्यं तेऽभिभाषन्ते स्वार्थसिद्ध्यै हि केवलम् । शाठ्यकैतवधौर्यादिविद्याशाखासु शिक्षिताः ॥१०॥ . रज्जुर्यथा सृजत्येव प्रदोषे भुजगभ्रमम् । तथैषामनृतञ्चाऽपि स्वस्मिन्सूते ऋतभ्रमम् s संरक्षेदनृतं कामं प्रयोक्तारं श्रितभ्रमम् । ज्ञानसूर्योदये जाते किन्तु तद्वै प्रलीयते sરી यथा ज्ञानोदये जाते रज्जू रज्जुन चोरगः ।। तथा सत्योदये जातेऽसत्यमेवाऽवशिष्यते असत्यभाषणेनैव साधयितुं य इच्छति । सापवर्ग त्रिवर्ग स जले सौधं चिकीर्षति ॥४॥ अनृतं भाषितुं दक्षो भवत्येव प्रवञ्चकः । उभयोरविनाभावः स्वयंसिद्धश्चिरन्तनः । Resો
॥१३॥
साध्यं प्रवञ्चनं नाम न्यायशास्त्रदृशा यदि । असत्यभाषणं तस्य साधनं भवति ध्रुवम्
॥६॥
आदौ विश्वासमुत्पाद्य ततः संस्थाप्य सौहृदम् । अन्ते प्रवञ्चयन्त्येव सज्जनान् श्वजनाः खलु
॥१७॥
आत्महीनस्स मन्तव्यो वञ्चकः पुरुषाधमः । पशुभ्योऽपि गतं वीतं जीवनं यो हि जीवति
॥८॥
Jain Education International
३२ For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102