Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ कृष्णोऽप्यभूत्सुतवरः स च योगिराजः, कंसो हि येन निहतो निजमातुलः सः । यस्याऽभवत्प्रसविनी त्विह देवकी या, पूज्यां नमामि भुवि भारतमातरं ताम् ॥५॥ द्वैपायनो जगति नाम च यस्य कृष्णः, व्यासो महर्षिरभवद्धि महाकविः सः । यो भारतं रचितवान् स सुतोऽस्तिं यस्याः, पूज्यां नमामि भुवि भारतमातरं ताम् ॥६॥ पुत्रौ च तावभवतां प्रथितौ हि यस्याः, यौ बौद्धधर्ममिह जैनमतं त्वकार्टाम् । बुद्धो जिनश्च कथितौ सुखशान्तिदौ तौ, पूज्यां नमामि भुवि भारतमातरं ताम् ॥७॥ (८) सम्राडशोक इह वीरनृपः प्रतापः, चाणक्य आदिनयवित् कविकालिदासः । वीराश्च कर्मठजनास्तनया हि यस्याः, पूज्यां नमामि भुवि भारतमातरं ताम् ॥८॥ २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102