Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सदगुरुस्तबनम्
प्रा.डो.वासुदेव वि. पाठकः वागर्थः' सद्गुरोराशिषा विद्या सारस्वतफलात्मिका । नयानयविवेकार्थं हितमाप्तुं समन्ततः
શો
गुरवः करुणापूर्णाः साक्षादौदार्यमूर्तयः । स्वयं सिद्धाः प्रकुर्वन्ति सिद्धानन्यानहो वरान्
રો.
अल्पात्यल्पेन सन्तुष्टा गुरवस्सत्यसाधकाः । इत्येवाऽस्मत्परं भाग्यं भारते सिद्धिदायकम्
જી
शिष्यस्योत्साहमाकाङ्क्षां सम्यग् ज्ञात्वा परीक्ष्य च । यथा यदा च यावच्च तावद्यच्छति सदगुरुः कृत्वा सम्यग निदानं हि औषधं दीयते यथा । तथैव गुरवो ज्ञानं यच्छन्त्येव यथोचितम्
કો
यथैव पितरौ पुत्रं प्रीत्या पालयतस्सुखम् । सद्गुरुश्च तथा शिष्यान् ज्ञानेन पालयत्यहो
૬ો
यद्यद्गुरुवरैलब्धं गुरोश्चरणसेवया । तत् सर्वं निजशिष्येभ्यो दातुमुत्सुकता पर ‘स्वगुरोरेव मार्गेण स्वयं तरति सद्गुरुः । तारयत्येव शिष्यांश्च भद्रभावैः स्तुतो गुरुः
૮
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102