Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
योगा भवन्ति सकला हि वियोगवन्तः सिद्धस्य नो भवति तन्नभसा वियोगः । तल्लक्षणाननुगमान्न किलैष योगः सिद्धस्य नास्ति नभसोऽपि च काऽप्यपेक्षा ॥१०॥
लोकान्तदेशगमनं सहजस्वभावात् सौख्यस्वभाव इच चाऽयमपि स्वभावः । कर्मक्षये प्रकटितश्च भवेत्स्वभावः । सर्वं समञ्जसमिति प्रकृतं श्रयामः ॥११॥
नैवोपमाऽस्ति किल सिद्धसुखस्य विश्धे तस्य प्रमाणमथ चाऽनुभवः किलैकः । स्यान्नूनमेष बत सिद्धिगतस्य तस्य नाऽन्यस्य चेति नियता स्थितिरत्र बोध्या ॥१२॥
सर्वज्ञभाषितमिदं सकलं स्वरूपं तन्नाऽन्यथा भवितुमर्हति निश्चयेन । तेषां निमित्तमपि नाऽनृतभाषणेऽस्ति नैवानिमित्तमपि संभवतीह कार्यम् ॥१३॥
प्रस्तूयते तदपि सिद्धसुखस्य किञ्चिद्
बोधाय लौकिकनिदर्शनमात्रमेतत् । K यादृक् सुखं सकलशत्रुविनाशतः स्याद्
यादृक् च सर्वविधरोगसमाप्तितः स्यात् ॥१४॥
Jain Education International
For Private & Gersonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102