Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
योगो वियोग इतरेण य आत्मनः स्यात् तेनैव तस्य तु भवेत् परिणामभेदः । हेतुर्हि बन्धनविमुक्ति गते तु भेदे सिद्धः सुसंगततया परिणामभेद: ॥३०॥
एतच्च सर्वनयशुद्धतया विशुद्धानाऽऽरोपमुख्यनयमुख्यतया विबोध्यम् । द्रव्यास्तिकं समधिकृत्य गतोऽधिकार: पर्यायदृष्टिमधिकृत्य तु कथ्यतेऽथ ॥३१॥
कमैव कारणमलं भवमोक्षभेदे नैवात्मभूतमथ नाऽपि च कल्पितं तत् । यद्यात्मभूतमथ कल्पितमेव तत्स्यान्मोक्षे भवे च न भवेत् किल कोऽपि भेदः ॥३२॥
विध्यातदीप इव सन्ततिभङ्गरूपो मोक्षोऽपि नो भवति सङ्गतिभाग विचारे । सदस्तुनोऽपि विलयोऽभिमतो मतेऽरिम्नुत्पाद एवमसतोऽपि भवेत् सुमात्यः ॥३३॥
एतन्मते पुनरपि प्रभवो भवस्य न स्यात् समञ्जसमिदं विदुषां हि दृष्टौ । नानादिता च घटतेऽत्र मते भवस्य नो कार्यकारणनिबन्धकृता व्यवस्था ॥३४॥
१२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102