SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ योगो वियोग इतरेण य आत्मनः स्यात् तेनैव तस्य तु भवेत् परिणामभेदः । हेतुर्हि बन्धनविमुक्ति गते तु भेदे सिद्धः सुसंगततया परिणामभेद: ॥३०॥ एतच्च सर्वनयशुद्धतया विशुद्धानाऽऽरोपमुख्यनयमुख्यतया विबोध्यम् । द्रव्यास्तिकं समधिकृत्य गतोऽधिकार: पर्यायदृष्टिमधिकृत्य तु कथ्यतेऽथ ॥३१॥ कमैव कारणमलं भवमोक्षभेदे नैवात्मभूतमथ नाऽपि च कल्पितं तत् । यद्यात्मभूतमथ कल्पितमेव तत्स्यान्मोक्षे भवे च न भवेत् किल कोऽपि भेदः ॥३२॥ विध्यातदीप इव सन्ततिभङ्गरूपो मोक्षोऽपि नो भवति सङ्गतिभाग विचारे । सदस्तुनोऽपि विलयोऽभिमतो मतेऽरिम्नुत्पाद एवमसतोऽपि भवेत् सुमात्यः ॥३३॥ एतन्मते पुनरपि प्रभवो भवस्य न स्यात् समञ्जसमिदं विदुषां हि दृष्टौ । नानादिता च घटतेऽत्र मते भवस्य नो कार्यकारणनिबन्धकृता व्यवस्था ॥३४॥ १२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy