Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ ४. ५. (त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा हृतधर्मशेवधिचयाश्शरीरिणः ॥ भवता जिनेन्द्र ! सहसा प्रबोधिता - स्सुखमाप्नुवन्ति मदमाननिद्रया ॥ ४ ॥ Jain Education International (चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभः फणीन्द्रसुचिह्नितो गुणमणिनिक जगत्पतिरीश्वरः ॥ सकलसुरनरेश्वराद्यपराजिता - तुलबलधरणो दधातु शिश्रियम् ॥५॥ सगणो भवेत् प्रथमेव गुम्फितो । जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा । कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा ॥IS IS | 5 ISIS नगणयुगयुता रकारविराजिता । सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियम् । स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा III III SIS IS 15 यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ । राभिधेन मण्डितो गणेन जस्ततः पुनस्तु ॥ कीर्तितो रसंज्ञको गणश्च लान्तिमं बुधेन । चित्रसंज्ञमीरितं बुधप्रमोददायकन्तत् ॥ Safe यथा SIS 515 151 51st ६. (षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्) चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन ॥ दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥६॥ (विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्) लोभमोहमानकालसर्पसंकुले भवाख्यकाननेऽत्र कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु ॥ २ For Private & Personal Use Only *******#*#*#*#*##### www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102