SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४. ५. (त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा हृतधर्मशेवधिचयाश्शरीरिणः ॥ भवता जिनेन्द्र ! सहसा प्रबोधिता - स्सुखमाप्नुवन्ति मदमाननिद्रया ॥ ४ ॥ Jain Education International (चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभः फणीन्द्रसुचिह्नितो गुणमणिनिक जगत्पतिरीश्वरः ॥ सकलसुरनरेश्वराद्यपराजिता - तुलबलधरणो दधातु शिश्रियम् ॥५॥ सगणो भवेत् प्रथमेव गुम्फितो । जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा । कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा ॥IS IS | 5 ISIS नगणयुगयुता रकारविराजिता । सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियम् । स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा III III SIS IS 15 यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ । राभिधेन मण्डितो गणेन जस्ततः पुनस्तु ॥ कीर्तितो रसंज्ञको गणश्च लान्तिमं बुधेन । चित्रसंज्ञमीरितं बुधप्रमोददायकन्तत् ॥ Safe यथा SIS 515 151 51st ६. (षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्) चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन ॥ दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥६॥ (विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्) लोभमोहमानकालसर्पसंकुले भवाख्यकाननेऽत्र कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु ॥ २ For Private & Personal Use Only *******#*#*#*#*##### www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy