________________
বিভিIKEggश्रीपार्श्वजिनेश्वराष्टकम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः
(एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासम् मायिकपाशविनाशनदक्षम् ॥ देशनवारिनिवारिततापम् बन्धुमहं सकलस्य नतोऽस्मि ॥१॥
(त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैभक्तिभरणाऽऽन्तपादम् यरिंमश्चेतो लग्नमपापं भविता ते ॥ सर्वानन्दप्राप्तमुदारं भविबन्धो त्यक्त्वा मायां लोभमपि त्वं भज पार्धम् ॥२॥
(द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दोपमशुभदेशनवाचमुदारम् ॥ कलुषनिदाघहरं जनतायास्तव मुखतामरसं जिन ! जीयात् ॥३॥
१. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि
विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥ उट्टवणिका यथा ॥ ॥ ॥ ऽऽ ।। २. माभिख्यः पूर्वं तगणस्स्याद्यदि पश्चात्पश्चात्तस्मात्स्याद्यगणस्साख्यगणाढ्यः ।। गान्त्योत्कृष्टा
विज्ञमनोमोदददैषा माया प्रोक्ता विज्ञजनैः पदरम्या तु ॥ उट्टवणिका यथा 555 5।
।ऽऽ ऽऽ पदमत्तमयूरमित्यपि वदन्ति ॥ ३. नगणविलास इतः परमेव । जगणनिबन्धकृतिः सुभगा च ॥ भवति ततः परमेव
जकारो यगणयुतो यदि तामरसं तत् ॥ उट्टवणिका यथा ॥ ।। II I55
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org