________________
त्वत्पदाब्जसेविनां निरीक्ष्य दु:खभारनाशमप्यहो न चित्रमेतदेव भाति यत्तथापि सेवते भवन्तमाशु ॥७॥
(अथ स्तुत्यनामगर्भो बीजपूरः) जगज्जन्तुसमुद्धार ! जप्य ! पार्षद्यमुत्कर ! । जराश्वभ्र ! शुभाकार ! जयाह्लाद ! यशस्कर ! ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् ॥ तेनाऽऽकल्पमिहाऽऽश्रयन्तु सुधियः श्रीपार्श्वनाथं जिनम् सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ॥९॥ श्रीपार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा ॥ श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरम् कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥१०॥
इतिश्रीवसुमतीहारायमाणकीर्तिलतासम्वेष्टितापरचारित्रमूर्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं
विविधनामगर्भच्छन्दोमयमुक्तकश्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥
...
७. (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं
लिख्यते ।) पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु । राभिधस्ततो भवेज्जसंज्ञको गणः पुनश्च राभिधोऽथ ॥ जाभिधो भवेद् गणः पुनः पुनर्गुरुस्ततो भवेल्लघुश्च एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र ॥
उठ्वणिका यथा 15 15 15 151 55 151 ।
חחח
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org