Book Title: Nandanvan Kalpataru 2006 00 SrNo 16 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ - प्रास्ताविकम् स्वधर्माचरणं हि सौख्याय हिताय च भारतदेशोऽयमनन्यायाः संस्कृतेदेशोऽस्ति । अतः कतिचन संस्कारास्त्वाबाल्यादेव सिच्यन्तेऽत्र । पर्वणामेष देशोऽस्ति । प्रत्येकं पर्वणा सह काचित कथा घटना वा सङ्कलिताऽस्ति । तदुत्सवप्रकारा अपि वर्णिताः सन्ति । तत्र च केनापि स्वरूपेणाऽध्यात्मं निहितमेवाऽस्ति आसीद्वा । दीपावलि-नवरात्रि-इत्यादीनां केषाञ्चित्पर्वणां विशेषेणोत्सवः क्रियतेऽत्र । किन्तु कियद्विकृतं कृतं तत्स्वरूपमस्माभिरिति दंदश्यते चित्तम् । अद्य त्वध्यात्मस्य स्थानमाधिभौतिकोत्सवप्रकारैर्गृहीतमस्ति ।। पर्वणां केन्द्रवाशय एवाऽद्य परावृत्तो दृश्यते । येषु दिवसेषु दैव्युपासनाऽऽत्मिकोपासना वा क्रियमाणाऽऽसीत् तत्राऽद्य भौतिकवाद एव परिदृश्यते । विलासस्यैव प्राधान्यं सर्वत्र विलसति । संक्षेपेण तु - संस्कृतेः संस्काराणां वा द्योतकानि पर्वाण्यद्य विकृतेः पोषकाण्युत्तेजकानि च जातानि सन्ति । शारीरिकस्य मानसिकस्य च रञ्जनस्यैवाऽद्य महिमा परिलक्ष्यते । अत्यन्तं खेदजनिकेयं स्थितिः । “वयं पाश्चात्यसंस्कृतेश्छायायां जीवामः, पाश्चात्यानां प्रदानमेतद्”इत्यादिकं बहु विचारितमुक्तं चाऽप्यस्माभिः । अथ मूलं गवेषणीयम् । 'हस्ततालिरेकेनैव हस्तेन न शक्या' - इति काचिदुक्तिरस्ति । तदनुसृत्य च पाश्चात्यानामिवाऽस्माकमप्येतत्स्थितिनिर्माणे भागोऽस्त्येव । स्वकीयामशक्तिं सहायतां विना वा नाऽन्यः कोऽपि कञ्चिदपि पातयितुं प्रभवति । सत्यमेतद् यत्तैर्भारतीयसंस्कृतेर्मूलमुच्छेत्तुं प्रयत्नः कृतः । तदर्थं च ‘अस्याः संस्कृतेर्दा स्य मूलमत्रत्यायां शिक्षणपद्धतावस्ति' इति गवेषयित्वा तत्रैव प्रहृतवन्तस्ते । तैर्जनो न गृहीतः किन्त्वत्रत्येषु जनेषु प्रवहतः सत्त्वस्रोतसो मूलं शिक्षणमेव निगृहीतं तत्रैव च परिवर्तनं कृतम् । किन्तु वयमपि कीदृशा निःसत्त्वा यत् सर्वमस्माकमरमत्संरकाराणां सत्त्वस्य च ह्रासं दृष्टिसमक्षं पश्यन्तोऽप्यनुभूय चाऽपि वयं तत्पद्धतेरद्यपर्यन्तं पुरस्कार एव जाताः स्मः । स्वसंस्कृतेस्तदनुरुपं चाऽध्ययने वयं लघुतामनुभवामः । ० किं न लज्जास्पदमेतद् ? स्वकीयायाः संस्कृतेर्गौरवं यस्य हृदये न विलसति न - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 114