Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PRASHTRArcreampaid श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sussocusesamesepsavedasevg $%%%%% VE सरतार्थ :- तयोषियसुन्दयोः द्वौ पुत्रौ आस्ताम् / तयोरायः प्रथमः शत्रुसत्रदावानल: नल: नाम पुत्रः आसीत् / द्वितीवस्तु शत्रुजित् बर: नाम तनयः आसीत् / / 5 / / ગુજરાતી:- તેઓનો શત્રુઓરૂપી વનને બાળનારો દાવાનળ સમાનનળનામે પહેલો પુત્રહતો, તથા શત્રુઓને હરાવનારો બીજો मनामनोखतो.॥५॥ र हिन्दी :- उनको, शत्रु के लिए दावानल समान नल नाम का पहला पुत्र था और शत्रुओ को पराजित करनेवाला कुबर नाम का दुसरा पुत्र था॥५॥ मराठी:- त्वाचा शत्रुसाठी दावानल सारखा नल नावाचा पहिला पुत्र होता व शत्रूना पराजित करणारा कवर नावाचा दुसरा पुत्र होता. // 7 // English :- This Queen Sundari gave birth to two sons, Nal and Kubar. The fire that can destroy a forest and cause a forest conflagration in the same way Nal was the fire who had the capacity to destroy his enemies and turn them into ash. The second son Kubar had the strength to win over his enemies and out burst them completely.. %%%听听 इतो विदर्भदशोऽस्ति, राजन्वानिह भूतले॥ यत्रोपर्युपरिग्राम-मधोऽधो नगरं तथा // 6 // अन्यय:- इत: इस भूतले राजन्यान् विदर्भ: देश: अस्ति। यत्र उपरि उपरि ग्रामं तथा अध: अध: नगरम् अस्ति // 6 // शिवरणम् :- इत: अपि च इह अस्मिन् भुवःतलं भूतलं तस्मिन् भूतले पृथ्वीपीठे। शोभन: राजा अस्यास्तीति राजन्वान् विदर्भ: देश: अस्ति। यस्मिन् विदर्भे उपरि उपरिग्रामं तथाऽधोऽध: नगरम् अस्ति॥६॥ 卐 सरलार्य :- इत: इह भूतले शोभनराजयुतः विदर्भ: देशः अस्ति / यस्मिन् वाममुपरि उपरि वामा: नगरमयोऽप: नगराणि सन्ति / विपुलवामनगरवान् स देश इत्यर्थः।।६।। Jun cuma P.P.AC.Gunratnasuri M.S.