Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
६]
श्रीसिंह तिलकसूरिविरचितं
अवधिजिनं साष्टशतं कायोत्सर्गे जपन् करस्पर्शात् । जलपानाद् वा सर्वज्वरहर एवं च सर्वन ॥ परमावधिजिनजापो हरते रोगं शिरोभवं स्पर्शात् । कर्णरुजां तदनन्तावधिजिनजापोऽष्टरातनप्तः ॥
एवमनन्तानन्तावधि जिननापथ नेनरोगहरः । केवलित्रितयस्य जपाज्ज्ञानं वद्धस्य मोक्षश्च ॥
उग्रतपसो गमनडाश्चतुरधिदशपूर्वजापतस्तद्वत् । दशपूर्विजपाद्वाहुश्रुत्य लवणाम्लरहितभुजः ॥
एकादशाङ्गधारिस्मृत्या गुरुवर्जितागमार्थज्ञः । वैक्रियव्र्जापोऽरण नीरैः स्वकामाप्तिः ॥
सर्वप्रभावात् ममृतयमाः सर्वतोऽपि शासादी ऋजुमति - विपुलमतीनां ध्यानं विद्विष्ट शान्तिकरम् ॥ महाश्रमणजिपः सितरुण वीरैरुयहाद् वदत्यायुः । जागति नभसिगमौ काञ्जिकमुक्या नभोगतिं कुरुतः ॥ विद्यासिद्धध्यानं विद्याजापेषु विघ्नहरमेव । खेलौपधिलब्धिजपः सितपनैरल्पमृत्युहरः ॥
-
विमुइलब्धिस्मरणं नरमारिं हरति सितकुसुमैः । समलीपधिलब्धीनां स्मृतिर्जलपानात् मयाति मदरोगः ॥ सर्वामर्शोपोपो ग्रहदोष- मोक्षकृत् त्रिदिनात् । वागाशीविपजापः मैतवने शत्रुविद्वेषे ॥
अष्टाङ्ग निमित्तध्यानं स्वप्ने शुभाशुभं द्यूते । संमुनिनापात् कर्णादिभिः पश्येत् ॥
माघेऽपि तप्त लेश्यास्मृत्या शीतोज्झितोऽरिदाहकरः । शीतलेrsध्यायी शीतो दाहस्रार्तिहरः ॥
कोष्ठादिबुद्धिविभवो जठरोद्भवशूल - गुल्म - कृमिहारी । द्वादशसूत्रविदोऽमी सर्वसिद्धार्थ जनशान्त्यै |
५३
५४
५५
५६
५७
५८
५९
६०
६१
६२
६३
६४
६५

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156