Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
[३९
३८७
मन्त्रराजरहस्यम् । 'प्रणेवो मायैतेभ्यः कृत्वाऽय नमश्च यामिमां विद्याम् । मयुनज्मि च सा विद्या मम सिध्यतु वायु-शून्यम'न्त्यदले ॥ प्रथमस्थानमिदं विद्याष्टकगर्भितं परं कूटैः। यत् फलमिहान्त्यतस्तत् किन्त्वेकं सर्वसिद्धिबीजममी ॥
॥ इति १६ पदैः प्रथमप्रस्थानम् ॥
३८८
३८९
३९२
पोडशपदैद्वितीयप्रस्थानम् । द्विमस्थाने प्रणवो मायावीजं च पोडशपदादौ । सर्वत्र स्वाहान्ते कथयतः प्राकृतेनैतत् ।। '' हौँ नमो भगवओ बाहुबलिस्सेह पैण्डसमणस्स । मंहपण्हाइ समणस्स संयवलाइमवीरियस्स ॥ 'तह महबलस्स जोहापरकमस्स य सहस्समल्लस्स । अह मंहवाहुस्स महाबलपुरओ विकमस्से य ॥ 'बैंग्गुं वग्गुं च महावग्गु निवग्गु सुवग्गुजुयलं च । दुनिवैग्गुं वागुरिए महावागुरिए य विनेया ॥ 'भारिए महभागुरिए मोहे रिए तह महाइमोहरिए । समुमणे सोमणसे महुमहुरे' दुईयपत्याणं ।। पाहुयलिविशेपमिति नवकान्ते सिद्धयतां भगवती मम । महतीह महाविद्या स्वाहान्ता वग्गुमित्यादि । श्रीनामेयपदाम्बुजमनागतस्यास्य यचतुर्ज्ञानम् । तम्भवविशेपणैरिह शेपपदैः केवलज्ञानम् ।। इह या भगवानईन् विरतिजुपस्तस्य बाहुवल्यादि । पदनवकं तु विशेषणमते च जैनी चनुानी ।। याहुबलि-माजमुन्योर्मतिज्ञानं तृतीयपदम् । श्रुतशानद्वयमवधिः शेषपदैः दमितेः स्पान्मनोशानम् ।।
३९४
३९५
३९६
३९७

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156