Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 71
________________ मन्त्रराजरहस्यम् । [६१ 'पणवो नमो० बाहुबलि०' द्विवलयाकृत्या लेख्यम् । 'पंणवो वेग्गू निग्गू बग्गू य सुमण -सोमणसे । महमहुरे इरिकाली गिरिकाली 'पिरिजुया काली ॥ हिरिकोली सिरिकाली 'इरिया गिरियाइ तहय पिरियाए । हिरियाए सिरियौए कालि महाकालि मरु-गयणं ।' इति पोडशपत्राण्यङ्कत एव ज्ञेयानि ।। 'इरि किरि गिरि पिरि हिरि सिरि पत्तेयं कालि। इरि इरि य कालि किरि गिरि पिरि हिरि सिरिजुया काली ॥ ६१२ वलयाकृत्या लेख्यम् ॥ छकोण पणव एगो पुलं पिव मेरु तेरस य इत्य । सन्धखरेहि वारस सिलोगवन्ना य पन्नरसा ।। पृथिवीमण्डलमध्ये यन्त्रमिदं मायया त्रिरावेष्टयम् । पर्यन्ते क्रौंकारः पूज्यं स्थाने कचिद् दृष्टम् ॥ ६१४ समवस्तौ मुख्योऽक्षो वीरः शेपाक्षतचतुर्वक्त्रः । अग्न्यादौ तु कपीन्यासा द्वादशसभाश्च स्युः ॥ तत्रैप गौतमोऽहं कर्पूराद्यैः समर्चयेद् भक्क्या। एवं च नाभिकमले ध्यायन् सरिः स सर्वज्ञः ।। मुख्योऽईन पूर्वस्यां सिद्धाः सौम्पेऽथ गौतमस्वामी । याम्ये चोपाध्यायाः साधुरधः पूज्यपदाः ॥ मध्ये कपर्दिकानां न्यासः स चतुर्गतिस्तु संसारः। तत्र ममैते शरणं तदर्चयेत् पञ्चपूज्यपदान् ॥ ६१८ अक्षाणां मुष्टित्रयमर्पयति गुरुस्तवैप मुष्टिगतः। त्रिजगद्व्यवहारोऽयं सङ्केतः स्याज्जनस्तमक्षम् ॥ वासाहुविनिक्षेपः शोऽग्रिममुद्रयाऽन्नलाभाय । पल्लव मुद्रादर्शनमिह शिष्याणां समृद्धथै स्यात् ॥ ६२. ६१५ ६१९

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156