________________
मन्त्रराजरहस्यम् ।
[६१
'पणवो नमो० बाहुबलि०' द्विवलयाकृत्या लेख्यम् । 'पंणवो वेग्गू निग्गू बग्गू य सुमण -सोमणसे । महमहुरे इरिकाली गिरिकाली 'पिरिजुया काली ॥ हिरिकोली सिरिकाली 'इरिया गिरियाइ तहय पिरियाए । हिरियाए सिरियौए कालि महाकालि मरु-गयणं ।' इति पोडशपत्राण्यङ्कत एव ज्ञेयानि ।। 'इरि किरि गिरि पिरि हिरि सिरि पत्तेयं कालि। इरि इरि य कालि किरि गिरि पिरि हिरि सिरिजुया काली ॥ ६१२ वलयाकृत्या लेख्यम् ॥ छकोण पणव एगो पुलं पिव मेरु तेरस य इत्य । सन्धखरेहि वारस सिलोगवन्ना य पन्नरसा ।। पृथिवीमण्डलमध्ये यन्त्रमिदं मायया त्रिरावेष्टयम् । पर्यन्ते क्रौंकारः पूज्यं स्थाने कचिद् दृष्टम् ॥ ६१४ समवस्तौ मुख्योऽक्षो वीरः शेपाक्षतचतुर्वक्त्रः । अग्न्यादौ तु कपीन्यासा द्वादशसभाश्च स्युः ॥ तत्रैप गौतमोऽहं कर्पूराद्यैः समर्चयेद् भक्क्या। एवं च नाभिकमले ध्यायन् सरिः स सर्वज्ञः ।। मुख्योऽईन पूर्वस्यां सिद्धाः सौम्पेऽथ गौतमस्वामी । याम्ये चोपाध्यायाः साधुरधः पूज्यपदाः ॥ मध्ये कपर्दिकानां न्यासः स चतुर्गतिस्तु संसारः। तत्र ममैते शरणं तदर्चयेत् पञ्चपूज्यपदान् ॥ ६१८ अक्षाणां मुष्टित्रयमर्पयति गुरुस्तवैप मुष्टिगतः। त्रिजगद्व्यवहारोऽयं सङ्केतः स्याज्जनस्तमक्षम् ॥ वासाहुविनिक्षेपः शोऽग्रिममुद्रयाऽन्नलाभाय । पल्लव मुद्रादर्शनमिह शिष्याणां समृद्धथै स्यात् ॥
६२.
६१५
६१९