Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 117
________________ मन्त्रराजरहस्यम् । papp ४. दिक्पालाह्वानम् - “इन्द्राग्नि-दण्डधर-नैर्ऋत-पाशपाणिवायूत्तरे [च] शशिमौलिफणीन्द्रचन्द्राः । आगत्य यूयमिह सानुचराः सचिह्नाः पूजाविधौ मम सदैव पुरो भवन्तु ॥ इन्द्रमग्निं यमं चैव नैर्ऋतं वरुणं तथा । वायुं कुबेरमीशानं नागान् ब्रह्माणमेव च ।। ॐ आदित्य-सोम - मङ्गल-बुध-गुरु-शुक्राः शनैश्वरो राहुः । 'केतुप्रमुखाः खेटा जिनपति पुरतोऽवतिष्ठन्तु ॥ इति तत्तद्दिक्षु वासक्षेपाद् दिक्पाल - ग्रहाद्दानम् ॥ ४ ॥ १. हृदयशुद्धिः - [ १०५ (१) (2) (३) " विमलाय विमलचित्तायां वीं स्वाहा । " इति मन्त्रेण वामहस्तेन वार ३ हृदयस्पर्शः ॥ इति हृदयशुद्धिः ॥ ५ ॥ ६. मन्त्रस्नानम् - " अमृते अमृतोद्भवे अमृतवर्षिणि अमृतवाहिनि अमृतं स्रावय स्रावय हुँ फट् स्वाहा || " - गरुडमुद्रया कुण्डपरिकल्पना । [पश्चात् ] “ अमले त्रिमले सर्वतीर्थजलैः पपः पां पां वांयां अशुचिर्भुचिर्भवामि स्वाहा ॥" इत्यनेनाज्जलौ सर्वतीर्थजलं संकल्प्य सर्वागस्नानम् ॥ मन्त्रस्नानम् ॥ ६ ॥ ७. कल्मपदहनम् - " विद्युत्स्फुलिङ्गे महाविद्ये मम सर्वकल्पं दह दह स्वाहा || " इतरेतरकराभ्यां वार ३ भुजमध्यं स्पृशेत् ॥ कल्मपदहनम् ॥ ७ ॥ ८. पञ्चपरमेष्ठिस्थापनम् - "|| नमः ॥” इति मन्त्रेणाक्षपोटलिकाच्छोटनं ततः प्रदक्षिणक्रमेण पञ्चपरमेष्ठिस्थापना, परं प्रतिलेसनापूर्वम् 'ॐ नमोऽईद्भ्यः' मध्यमणों, ' नमः सिद्धेभ्यः ' पूर्वमणी, १४

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156