Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 144
________________ १३३] थीसिंहतिलकपरिविरचित यदिवा-- कुण्डलिनीतन्तुद्युतिसंभृतमूर्तीनि सर्वबीजानि । शान्त्यादिसंपदे स्युरित्येप गुरुक्रमोऽस्माकम् ॥ ७३ ।। किंवोनैरिह शक्तिः कुण्डलिनी सर्वदेववर्णजनुः । रवि-चन्द्रान्ताना मुत्यै भुक्त्यै च गुरुसारम् ॥ ७४ ।। भ्रमध्य-कण्ठ-हृदये नाभौ कोणे त्रयान्तराध्यातम् । परमेष्ठिपञ्चकमयं मायावीजं महासिद्धयै ॥ ७५ ।। विबुधचन्द्रगणभृच्छिप्यः श्रीसिंहतिलकसरिरिमम् । परमेष्टिमन्त्रकप लिलेख सहाददेवताभक्त्या ॥ ७६ ॥ इति परमेष्ठिमन्त्रकल्प ॥ १६. परिशिष्टम् । श्रीसिंहतिलकसूरिरचित लघुनमस्कारचक्रम् ॥ नत्वा विवुधचन्द्रार्य यशोदेवमुनि गुरुम् । वक्ष्ये लघुनमस्कारचक्र साहाटदेवता ॥१॥ दुष्टरेखाभिरष्टारं सप्तभिर्दशभिः परम् । रेखाभिरष्टवलयं चक्रं तुम्चे जिनाक्षर ( रम् ) ॥२॥ "ॐ नमो अरिहंताणं" आद्य पदचतुष्टयम् । अरमध्ये द्विरावर्त्य लेख्यं प्रणवपूर्वकम् ।। ३ ॥ पाशाङ्कुशामयैः साद्धं वरदोरान्तर क्रमात् । लिख्यतेऽमु[प्यो] गन्तेऽय “आं के ही श्री" चतुष्टयम् ।।४॥ माह " प्रणवो नमो लोए सबसाहणं" इत्यपि । प्रयमे वलये लेख्यं मागवत् पश्चपढीफलम् ॥ ५॥ " नमो चत्तारि मंगलं अरिहंता मंगलं मिद्धा ।" जाव "धम्म सरणं पवनामि" एवं द्वादशपदी ॥ ६ ॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156