Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
मन्त्रराजरहस्यम् ।
३. परिशिष्टम् । ॥ श्रीसूरिमन्त्रस्मरणविधिः ॥
श्रीसरीणां मन्त्रस्मरणविधिलिख्यते, यथा
पवित्रगात्रीभूय ऐर्यापथिकी प्रतिक्रम्य देवतावसरातनोऽङ्गन्यास:-" सिद्धिः, ॐ अर्हद्भ्यो नमः, गुरुभ्यो नमः, [3] परमगुरुभ्यो नमः, ॐ अपरापरगुरुभ्यो नमः॥"
मथमं स्नानं विधाय, धौतवस्त्रे परिधाय, हेममयीं मुद्रां करे कृत्वा, एकचित्तीभूय मन्त्रस्नानम्-- . "विमलाय विमलनिर्मलाय सर्वतीर्थजलाय पं पंपां पांव वां वां झं झ्या वी अशुची( चिः) शुचीभवामि स्वाहा॥" स्नानम्-" विमलाय विमलचित्ताय वीं वीं स्वाहा ॥
हृदयस्पर्श:-" विद्युत्स्फुलिङ्गे महाविद्ये सर्वकल्मषं दह दह स्वाहा ॥" कराभ्यां स्पर्शनेन कल्मपदहनम् ।
"ले कुरुकुल्ले स्वाहा, हास्वाल्लेकुरुकुठे ॥" दृढमुष्टयोचार्यः । ततः
सकलीकरणम्-"क्षिप स्वाहा, हा स्वा ने पक्षि ॥ चरण-जानुहृदय-मुख-शीर्षस्पर्शनेन चरणाभ्यां शीर्षे शीर्पाच्चरणौ यावत् स्पर्शः ॥
"हाँ ही हूँ ह्रौं ः" वार ५ समस्तकरामुल्यग्रेषु जपनीयोऽयं मन्त्रः॥
"ॐ नमो अरिहंताणं हृदये १, ॐ नमो सिद्धाणं मुखे २, ऊँ नमो आयरियाणं शिरसि ३, ने नमो उवज्झायाणं कवचम् ४, ॐ नमो [लोए ] सव्वसाहूणं अस्त्रम् ५।" ___ अनेन मन्त्रेण यथोक्तस्थाने करन्यासेनाऽऽत्मरक्षा । ततः " न ही स्वी सर्वोपद्रवान् रक्ष रक्ष स्वाहा ॥" इत्यात्मरक्षा ॥
"ॐ नमोऽहंदभ्यश्चतुर्विशतितीर्थकरेभ्यो, रक्ष रक्ष आत्म(त्मानं), रक्ष रक्ष भूत-रक्ष:-पिशाच(चेभ्यः), रक्ष रक्ष शाकिनी[भ्यः], रक्ष रक्ष स्वाहा ॥" इत्यात्मरक्षा वार ४ चतुर्दिक्षु स्मरणम् । अनेन दिग्बन्धः॥

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156