Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 51
________________ मन्त्रराजरहस्यम् । पट्कोणवहिर्वलये पदपट्ट्कं प्रतिपदं च पूर्व स्यात् । मणवः स्वाहा मान्ते 'तुर्ये पीठे इदं ज्ञेयम् ॥ ॥ इति चतुर्थप्रस्थानम् ॥ पञ्चमप्रस्थानम् । " किरिमेरुं गिरिमेरुं पिरिमेरुं सिरिनगं च हिरिमेरुं । आयरियमेरु परपय आइ पणवो' पज्जंत मरु गयणं ॥ १ ॥ इति पञ्चमप्रस्थानम् ॥ * [ लेखनविधिवर्णनम् - ] पट्कोण - बहिःकोणे प्रत्येकं मेरुपदमिदं लेख्यम् । इरिमेरुपदत्यक्तं नैतत् ' मस्थानगणनायाम् ॥ 835 ४०९ ४१० इस हो इस ह्रीँ इस् हैं इस हूँ 'हूँ' फूँ पट्कोणान्तर्गताः पट्वीजाः । क्रमशो लेख्याः मेरुः 'कूटयुतिकार्य तो ज्ञेया ॥ शान्त्यादिकर्मषट्कं सितादिवर्णानुगाः सकूटनगाः । दिक्-कालासन मुद्रायुक्ता जप्ता वितन्वन्ति ॥ [ काररहस्यम् - ] प्रणवो 'माया अर्ह संपुटवीजत्रयं चतुःपीठात् । स्वामिन् । इत्यथ नमो लेख्यं पट्कोणहृदयेषु || 'अ:' पृथिवी पीतरुचिः 'उ' व्यमतडित्प्रभाभिराक्रान्तम्' । 'म' स्वर्गकलाचन्द्रमभमिन्दुनभस्तत्परं ब्रह्म || 'अउमो विष्णु - विधीशास्त्रिगुणाः सकलास्तु कृष्ण पीत-सिताः । संसृतिरताथ निष्फलमभ्रं नादो जिनः सिद्धः ॥ आलोकेनोपलम्भेन मुनित्वेन च साधितः । रत्नत्रयमयो ध्येयः प्रणवः सर्वसिद्धये ॥ " सुर्यपीठे J । 2 दो य स्तुतिं J 16 मायाऽ६ J17 "भामिरा J - 3 नैव तत् 1 4 रूँ 8 अउमावि A ४०७ ४०८ ४११ ४१२ ४१३ [ ४१ ४१४ ४१५ 11 5 फूट

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156