Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
, ४७७
४७७
४६
श्रीसिंहतिलकत्रिविरचितं एतन्मन्नप्रभयास्मान्तसरिगिराऽतिशयसिद्धः। डे-र-ले-क-श-है-या इहि-रिपुपभृतिभयात् संपरक्षाकृत् ॥ ४७६ रत्येऽय यन्त्रलेसनशेपं कोणद्वयोत्यरेसान्ते । अर्ध्वाधो रुद्रायुधचतुष्टयं प्रति तदेकरम् ।।
मध्ये पायद्वितये है-य-क्षेपिण्डास्तदन्त एकैकम् । ले ही पूर्व तु जये जयं कुरु-कुरुयुगं स्वाहा ।"
४७८ "मणको माया अपराजिते तदपराजितं कुरु माग्वत् । ऊर्ध्व ऊँ ही विजये विजयं कुरु-कुरुयुगं स्वाहा ।।" ४७९ "जै ही आदि जयन्ती विजयं कुरु कुरु ततः परं स्वाहा।" मायावीजावेष्टनमम्भः क्षितिमण्डलं तदनु ।। विशेषणकम् ॥ ४८० विशेषश्चायम् - प्रायुक्तद्वात्रिंशवस्तुतिपदपर्यन्ततः क्रमात् कायाः। क्षान्ता ब्-हौ त्यस्वाऽमी स्टाः कार्ये महति योज्याः॥ द्वात्रिंशत्स्तुतिपद्यष्टपद्यां काधक्षरत्रयम् । यवर्गः सान्त इत्यष्टपिण्डाः सिद्धयष्टवीनरम् ॥ अणिमा महिमा लघिमा गैरिमेशित्वं वशित्वं माँ महतिः। मांकाम्यमष्टसिद्धीज हः स इति पिण्डयुगम् ।। युग्मम् ।। ४८३ 'पारुणमब्धिमण्डलब्धिर्यन्त्र भूमिस्तदन्तरो मेरुः। यमकूटे तवाहन माया प्रणवासनाऽऽसीना ।। पीठचतुर्वतिमुरमणतः सचन्द्र-सूर्यनमः' । यः सोऽहं रत्नयुतेरित्येके बरिरप्यहन् । युग्पम् ॥
४८१
४८२
४८४
४८५
सर्वत्राधन्तपीनाढयः मोक्तो मन्त्रः पुराऽधुना। अस्यैर स्वल्पपीजस्य वर्णः श्लोकममा लुवे ॥
४८६
1 तत' स्वपर 12 पारणमण्डललब्धियन्मभूमिस्तदन्ता भेरु' J13 सूर्यनिमा ।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156