Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५७४
५७६
৭৩৩
५७८
५८] . श्रीसिंहतिलकसूरिविरचितं
मन्त्रस्यैकैकपदं शान्त्याचं कर्मपटकमातनुते । दिक्-कालासन मुद्रा-वर्णाची भिस्तदिह वच्मि ।। विजितस्मररोपमना विकयात्यक्तो जिनांहिगुरुभक्तिः। अथ भीरुमितमोजी जितनिद्रः सूरिरिह शस्यः ॥ अशनादिपञ्चमौनी शुचिः प्रसन्नो दृढवतो दक्षः। गुरुपदभक्तिीजावहितमनाः शस्यते मन्त्री ॥ स्तोफजलस्नातवपुः परिहितमानवसनवरसरिः। एकान्तेऽतिपवित्रे निसन्ध्यमन्तः स्मरत्येवम् ॥ 'ॐ भूरसि भूताग्रे धात्रि ! भूम्यग्रशुद्धिमिह कुरु कुरु । स्वाहेति भूमिशुद्धिं विधाय करपल्लवाक्षेपात् ॥ स्वागुष्ठादिक्रमतो भूतानि न्यस्य पञ्च शून्यानि । अईदादिपञ्चकं वा तैः कृतस्वागदिग्रक्षः ॥ 'ह्री विमले तीर्थजले अशुचिः शुचिरथो भवामि स्वाहा।' मूर्ति प्रभृतिकृते गहास्नाने इत्र विगतपापः ॥ यदिवा, निनमौलिमेरुमूनि क्षीरे सरिनाथपाथसा देवैः। संस्नापितो जिनेन्दस्तज्जलधौताङ्गकोऽय निष्पापः ।। पूर्वाद्यष्टकमतः स्तम्भ देहनं च मृत्यु-'विद्वेपो । वैश्योचाटन-शान्तिकमीशित्वं सर्वकर्माणि ॥ पूर्वाद्यष्टकमतः स्तम्भ-द्वेपाववाष्टिं पुष्टिम् । शान्त्युचाटन-वश्यं मरणमिति केचिदप्याहुः ।। सूर्योदयादिचैत्राद्या मासाः पञ्चघटीप्रमाः। एवं दिवानिशं वर्ष वसन्तादिस्तुः स्मृतः ॥ ओकृष्टि-पोचाटन-भारण- पुष्टिश्च शान्तिकं क्रमशः । पड्तु षु ज्ञेयमिदं यदिवैक कालविधिमाहुः ।।
५८०
५८२
५८३
५८४

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156