Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 55
________________ ४४७ ४४८ ४४९ मन्त्रराजरहस्य । इति सर्ववर्णमूर्ति अहं सर्वमेरुगतमन्तः । ध्यायन् सरिः सकलागमार्थवक्ता' गतभ्रान्तिः ॥ उक्तं चकमलदलोदरमध्ये ध्यायेद् वर्णाननादिसंसिद्धान् । नष्टादिविपयवोधो ध्यातुः संपद्यते काला ॥ अहं जपात क्षयमरोचकमग्निमान्य कुष्ठोदरात्मकसन-श्वसनानि हन्ति । माप्नोति चामतिमवार महतीं महद्भ्यः .. पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ।। अपि च, फनाकमलगर्ने कणिकायां निषण्णं विगततमसमई सान्द्रचन्द्रांशुगौरम् । गगनमनुसरन्तं सञ्चरन्तं हरित्सु स्मर जिनपतिकल्पं मन्त्ररानं यतीन्द्र।। इति सर्वत्रगं ध्यायनर्ह इत्येकमानसः । स्वप्नेऽपि तन्मयो योगी किश्चिदन्यन्न पश्यति ॥ अई लक्ष्यीकृत्य ध्यायन् नादादिविच्युती शशिनम् । यवर्णमात्रमक्षरभावोज्झितमीरितुं शक्यम् ।। पश्यत्यनाहताभिधदेवोऽसौ सूक्ष्मलक्ष्यगतः। तस्माच गलितलक्ष्यो ज्योतिर्मयमीक्षते विश्वम् ।। युग्मम् ।। मन्त्रराजसमुदभूतानाइतस्थितवेतसः।। सिदयन्ति सिद्धयः सर्गः अणिमायाः 'स्वयं यतेः ।। । 'गमा] भुताजा 312 स्यय यत । +मानाः , प्रहरणम् १८, सो. ।। •सानाः प्रकरणम् १८, सो. ३॥ तुलना-" तस्मान्तरन्तिम वर्षमायापुरदम् । रेपासन्त कला-मिन्दुरम्म प्रदेवनिर्मनम् ।" -हेम• योग. प्र. ८, को. ४५० ४५१ ४५२ ४५३ ४५४ .

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156