Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 48
________________ ३८ श्रीसिंहतिलकत्रिविरचितं 'सिरिसिरिमेर हिरिनग-हिरिहिरिमेरु तहेव आयरिय । मेरु मरु-गयणमंतो' पणवाई इत्य न हु गणिया ।। चतुरन्तररसपटकं गजास्तु चर्णा इटाष्पष्टिरभूत् । पञ्चमस्थानाक्षरसंयोगाद् गगन-गज - लोफीः ।। एकादश च श्लोका वर्णा अद्विकं सफलमन्त्र। अष्टादशपद्यामपि विचार्य कार्याक्षरैः संख्या ॥ ॥ इति श्रीसिंहतिलकसूरिविरचिते मन्त्रराजरहस्ये पञ्चप्रस्थानगतप्रयोदशसुरादिरहस्यमिदम् ।। ३८० पोडशपदैः प्रथमप्रस्थानम् । पट्कोणान्तर्षीज वहिस्थमेरुपदपटकमय वलयैः । वेदमितैय नृपस्तुतिपदपूर्व मन्त्रमालिखति । पोडेशदलपतिपदं न हो'पूर्वमदाग्रतः प्रणवः । कूटः स्वाहाऽन्त्यपदद्वये तु कूटाक्षरो नास्ति । जे-है-प-स-कै-य-भ-च-शे-ढाक्षरेषु सकलपर्यजं च संपिडयम् । शेपपदेषु त्रिप्वपि क्रमेण कूटत्रयं प्रथमम् ॥ 'नमो जिनीवधिजिना परमानन्तादनेन्तयुगसर्वान् । अधिजिना सबकेवल्यभवत्यकेवलिन इत्येव ।। ३८३ 'कोष्ठाग्रबुद्धिः पदकानुसारि संभिर्भशब्दतः श्रोतः । उग्रतपश्चरणजुपः चतुर्दशपदाग्रतः पूर्वी ॥ 'एकादशाद्भिपदके कूटस्थानेऽथवा वः ऐं क्लीं नमः । क्ली श्री J K स्वाहा'न्ते 'श्रुतविलिनः पुरस्त्वस्टपदे ।। 'माया-लक्ष्मी-वाणी इँ हाँ ह्रीं स्वा- नमश्च यदिवाये । 'मणवात् जो जर्जा कूटः स्वाहा' यद्वा न कटोत्र ।। ३८६ ३८४

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156