Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 46
________________ ३५५ ३५६ थीसिद्दतिलकसूरिविरचितं परमेष्टिपञ्चनिर्मितजिनमयमाचार्यमेरुमर्हन्तम् । त्रैलोक्य-श्रीधीज सर्व ध्यायति स सर्वज्ञः ॥ पट्कोणाकृतिदेहे मध्ये नरमेरुद्धर्यविम्यस्थम् । यः मरिमेरुमन्तः स्त्रं पश्यति सोऽपि सर्वज्ञः ॥ शविन्यन्तःशुपिरितवंशाग्रविलासिमौलिमेरुमये । आचार्यमेरुरात्माऽईनिन्दुविम्बस्थः ॥ चन्द्राशक्रसंगमसमरससिक्तं स्वमौलिमेरुस्थम् । यः मरिमेरुमई स्वं पश्यति सोऽन योगीन्द्रः ।। ॥ इति श्रीसिंहतिलकसरिकृते मन्बरहस्ये त्रयोदशसुरा(देवा)द्रि रहस्यं प्रथमम् ॥ ३५७ ३५८ ३५९ ३६१ पञ्चप्रस्थानगतं त्रयोदशदेवादिरहस्यम् । त्र्यघिदशमुराद्रिसंगतपञ्चप्रस्थानमन्त्रमय वक्ष्ये । मन्त्रादौ पाठे स्तुतिपदानि यावन्ति तावन्ति ॥ पूजाऽर्थेऽथ यन्त्रे सूर्यमिताप्टाधिदशपदी वा स्यात् । विद्यापीठं पोडशवलकैलेण्यं तु 'सिज्झउपदान्तम् ।। तनाष्टादशपद्यां त्रि-तुर्यवलकेऽथ नवम-दशमे वा। प्रत्येकं पदयुगलं अन्त्यालोपोऽन्तिमे वलये ।। पारसपयाई पणवानमा जिर्ण नमोहय निणाण। परंमोहिनिणाणं तह नमो अणंतोहि य जिणाणं ।। 'एवमणंतागंतोहिजिणाण नमो तहा नमोपुव्वं । सामानकेवलीणं भाभवत्याण, तेसि नमो । 'उगतवचरणचारीणमेवामित्तो नमो नमो होइ । चेंउदस-दसैपुवीणं, नमो तहकारसंगीणं ॥ 1 विम्बस्थम् । २६२ ३६३ ३६४ -

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156