Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
४
श्रीसिंदतिलफसूरिविरचितं नवेति माझस्तुतिपदैर्युक्तानि स्वर्गभाजने । कपूर- चन्दनालिप्ते विलेख्य समवासति ॥ .
यिन्त्रालेखनम् -] 'ठे अई' पूर्व श्रीयुगादिनाथाय परन-गगनान्तम् । तस्यायो रोग्यभिधां पूर्वस्यां दिशि 'विनीतायाम् ।। 'राज्यं करोति' धनदाशायां 'राज्यं ददाति पुत्रेभ्यः । 'दीक्षां गृह्णाति विभुः श्रेयांसात् पारणं वर्षे ॥ दक्षिणदिशि 'मौनधनो विचरति' वरुणस्य दिशि 'लसज्ज्ञानः । देवासुर- मनुमसभावन्द्यपदो धर्ममुपदिशति ॥ आलिख्य चिन्तयनिह समग्रमन्त्राष्टयुतशतस्य जपः। शतपत्रार्चा 'भक्तामर स्तवः 'शान्ति भणनं च ॥ अष्टोत्तरशतफलशैस्तीम्युभृतैश्च जन्मकल्याणम् । स्मृत्वा कृत्वा 'स्नात्र तसिक्तः स्वस्थ एवात्तः ॥ चिरदोपे नृपवादे विघटितकार्येषु सर्वथा विपदि । मागुक्तं सर्वमिदं कार्य सफलाशिवोपशमः ॥
[विधाष्टकम् - 'यैः शान्तराग मुख्यान्यष्टौ विद्याटकान्वितानीह । मात:नानि पठति स स्वस्य परस्य शान्तिकरः || इत्ययकार्यकारीह विद्याप्टकमिदं क्रमात् । प्रयोज्यं वर्मितं धर्मवित्सु नान्येषु कुत्रचित् ।।
लब्धिपदाना जापविधि - ] उक्तादन्येषु लब्धीनां पदेषु स्वाभिधाऽनुगा । कार्यसिद्धिरिह ज्ञेयोत्सर्ग-ध्यान-जपादिभिः ॥ आदौ लब्धिपदान्युक्या सर्वेभ्य एभ्य एपयेत् । 'नत्वा प्रयुञ्जे या विद्यां सा मे विद्या प्रसिद्धधनु' । । स्नान A1 2 दर्शित A । 3 मान्येषु A ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 156