Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
मन्त्रराजरहस्यम् ।
अनम्ल लवणाहारो यदि चैकान्तराशनः । जातीपुष्प - सहस्रार्कजाः सारस्वतप्रदः ॥
-
कफ-चिपुड्मलामर्श-सद्यपधिपञ्चकम् । आलिख्य सुरभिद्रव्यैः पात्रै रोग्यभिधामधः ॥
अष्टाधिकसहस्रेण सितपत्रैर्दिनत्रयम् । जपन् मन्त्राक्षरांश्चन्द्रभासो रोगिवपुः प्रति ॥ सूत्रां वत्यनुध्यायन गोपयःक्षालितं च 'तम् । 'पाययेदुञ्जनादम्भःप्रदानैः कुष्ठरोगहृत् ॥
अल्पमृत्युर्नृणां मारिरुन्मादोऽथ ग्रहग्रहः । शाम्यन्ति रोगदोषाच क्रमाद् वा पदपञ्चकात् ॥
विद्यासिद्ध-क्षीरास्रव - मध्यास्त्रवामृतास्रवाः । चतुष्कं पूर्ववद् ध्यातं स्थावरादिविपापहम् ॥
सर्पिः - सर्वाच्धी इह क्षीरावान्तरा । तदमूर्लब्धिसंख्यायां पृथग् नोक्ते न दूपणम् ॥
अष्टादशकुष्ठहरं सर्वज्वरहरं परम् । सर्वोपसर्गनाशि स्यादास्रवत्रितयं क्रमात् ॥
वीजबुद्धि - कोष्ठबुद्धी संभिन्नश्रोतसस्तथा । अक्षीणमहान सिकाः सर्वलब्धि पञ्चकम् ॥
प्रादापि सत्पुणैरष्टोत्तरसहस्रकैः । जापात् त्रपहाद् भवेल्लाभस्तद्वदक्षीणकोशता || युग्मम् ॥
वैक्रियद्धि - नभोगामि-जङ्घा - विद्याचरा इति । चतुष्कं सर्वदिग्भासि त्रैलोक्योपरि दोपहृत् ॥
तेजः-शीत- तप्तलेश्या दुगाशीर्विप- वाग्विपाः । चारणास्तु महास्वप्नास्तैजसाऽग्निनिसर्गकाः ॥
$
1 सत् A 1 2 "अनेनाम्भः A1 3 "गः ।
१९
२०
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
[ ३

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 156