Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२४ ]
श्री सिंह तिलकसूरिविरचितं
'हिरिहिरि' वरगणिपिटकममुखेन्द्रसमानदेवविन्यासः । 'आयरि' लोकान्तिकसुरविन्यासो ध्यानदृश्यवपुषोऽमी || 'तपोऽधिष्ठायकादि प्राग्वत् ॥
'पेणवो माया लच्छी-इरि-किरि - गिरि - पिरि - सिरि-हिरि - आयरिय | मेरुपयं सव्वत्यवि पज्जंते मंतरायम्मि ||
२३५
त्रिकै युगपट्कं - रस- युग्मैपदाक्षरै भूतलोकसंख्याऽत्र । सर्वपदान्यष्टरसी वर्णा युग - लोक - जैनरत्नमिताः ॥
श्लोका देश वर्णास्तु स्वरसंरूपा सुरिमन्त्रराजस्य | सर्वेन्द्रा अधिपतयः प्राग्वज्जापस्तपश्चापि ॥
एप विशेषः प्रागुक्तसुरीपूज्या जिनाश्रया देव्यः । 'इरि'तः श्रुतदेव्यः 'किरि' तोऽभयदा 'गिरी'ति निरृतिदा ॥ 'पिरि 'तोत्र शान्तिदेव्यः 'सिरि-हिरि' श्री ही स्वनामफला । धृति - कीर्ति - बुद्धि-लक्ष्म्यो जम्भा - मोहादयश्चात्र ||
-
P
'आयरि' बलदा देव्य एता उत्सर्गसंस्मृतेः साक्षात् । तीर्थान्तरेषु साधूपदिष्टकार्याणि तन्वन्ति ॥ तेन गुरुर्नन्यादावुत्सर्गवितनुतेऽयमेकस्याः । सर्वासामिह स स्यात् क्रमशः श्रुतदेवतादिफलम् || सवे श्रुते तपस्यपि महत्रमथ दुष्टदेवतो रक्षा । शैलपुर चैत्यरक्षणमष्टाङ्गनिमित्तविज्ञानम् ||
·
श्री ही पताशितीयो आसां तपो निरशनं 'मणव- ह्रीँ' जाप उत्सर्गे ॥
'इरि' शब्दाच्च्यवनमह: किरि' जन्ममहो 'गिरि' नृपपदर्द्धिः । 'पिरि' दीक्षा कल्याणं 'सिरि' कैवल्यमय समवसरणम् ॥
२३४
'हरि' त्रिजगत्पूजा 'आयरि' संघः समोक्षपदलक्ष्मीः । एतद्वषो ध्येयः श्रीवीरो मन्त्रराजो वा ॥
1 तस्याधिं J
२३६
२३७.
२३८
२३९
२४०
२४१
२४२
२४३
२४४
२४५

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156