Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
namannamannaamanaranamam
उक्तं च।
जीवादीसदहणं सम्मत्तं तेसि मधिगमो णाणं । रायादीपरिहरणं चरणं एसो हु मोक्खपहो ॥२॥ यद्वा व्यवहृते वाच्यं स्थूलं सम्यक्त्वलक्षणम् । आप्ताप्तागमधर्मादिश्रद्धानं दूषणोज्झितम् ॥ १३ ॥
उक्तं च । नास्ति चाहत्परो देवो धर्मोनास्ति दयापरः । तपःपरं च नैर्ग्रन्थ्यमेतत्सम्यक्त्वलक्षणम् ॥ ३॥ हेतुतोपि द्विधोद्दिष्टं सम्यक्त्वं लक्षणाद्यथा । तन्निसर्गादधिगमादित्युक्तं पूर्वसूरिभिः ॥ १४ ॥ निसर्गस्तु स्वभावोक्तिः सोपायोधिगमो मतः। अर्थोयं शब्दमात्रत्वादर्थतः सूच्यतेऽधुना ॥ १५ ॥ नाम्ना मिथ्यात्वकमैकमस्ति सिद्धमनादितः । सम्यक्त्वोत्पत्तिवेलायां द्रव्यतस्तस्त्रिधा भवेत् ॥ १६ ॥ अधोऽपूर्वानिवृत्त्याख्यं प्रसिद्ध करणत्रयम् । करणान्तर्मुहूर्तस्य मध्ये त्रेधास्ति नान्यदा ॥ १७ ॥ : ... -
उक्तं च ।. . .. जंतेण कोदवं वा पढमुवसमसम्मभाव जंतेण । मिच्छादव्वं तु तिहा असंखगुणहीण दव्वकमा ॥४॥ त्रिधाभूतस्य तस्योञ्चैरेवं मिथ्यात्वकर्मणः । भेदास्त्रयश्चतुष्कं च स्यादनन्तानुबन्धिनः ॥ १८ ॥ एतत्समुदितं प्रोक्तं दर्शनं मोहसप्तकम् । प्रागुपशमसम्यक्त्वे तत्सप्तोपशमो भवेत् ॥ १९॥
उक्तं च । पढमं पढमे णियदं पढमं विदियं च सव्वकालहि । खाइय सम्मत्तो पुण जच्छ जिणा केवलं तहि ॥ ५ ॥
Loading... Page Navigation 1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162