Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
लाटीसंहितायां
आमगोरससंपृक्तं द्विदलान्नं परित्यजेत् । लालायाःस्पर्शमात्रेण त्वरितं बहुमूर्च्छनात् ॥ २४५ ॥ भोज्यमध्यादशेषांश्च त्रसकलेवरान् । यद्वा समूलतो रोम दृष्ट्रा सद्यो न भोजयेत् ॥ २४६ ॥ चर्मतोयादिसम्मिश्रात्सदोषमशनादिकम् । परिज्ञायेङ्गितैः सूक्ष्मैः कुर्यादाहार वर्जनम् || २४७ ॥
९८
श्रवणाद्धिंसकं शब्दं मारयामीति शब्दवत् । दग्धो मृतः स इत्यादि श्रुत्वा भोज्यं परित्यजेत् ॥ २४८ ॥ शोकाश्रितं वचः श्रुत्वा मोहाद्वा परिदेवनम् । दीनं भयानकं श्रुत्वा भोजनं त्वरितं त्यजेत् ।। २४९ ॥ उपमानोपमेयाभ्यां तदिदं पिशितादिवत् । मनःस्मरणमात्रत्वात्कृत्स्नमन्नादिकं त्यजेत् ।। २५० ॥ सूतकं पातकं चापि यथोक्तं जैनशासने । एषणाशुद्धि सिद्धयर्थं वर्जयेच्छ्रावकाप्रणीः ।। २५१ ।। एषणासमितिःख्याता संक्षेपात्सारसंग्रहात् । तत्रान्तराद्विशेषज्ञैज्ञीतव्यास्ति सुविस्तरात् ।। २५२ ॥ अस्ति चादाननिक्षेप स्वरूपा समितिः स्फुटम् । वस्त्राभरणपात्रादिनिखिलोपधिगोचराः ।। २५३ ॥ यावन्त्युपकरणानि गृहकर्मोचितानि च । तेषामादाननिक्षेप कर्तव्यौ प्रतिलेख्य च ।। २५४ ॥ प्रतिष्ठापननाम्नी च विख्याता समितिर्यथा । श्रवद्वपुर्दशद्वारा मलमूत्रादिगोचरा ।। २५५ ।। निश्च्छिद्रं प्रासुकं स्थानं सर्वदोषविवर्जितम् । दृष्टा प्रमा सागारो वर्चोमूत्रादि निक्षिपेत् ।। २५६ ॥ अस्ति चालोकितपानभोजनाख्याथ पञ्च ताः । भावना भावनीया स्यादहिंसाव्रतहेतवे ।। २५७ ॥
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162