Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 154
________________ ग्रन्थकर्तुः प्रशस्तिः । ग्रन्थकर्तुः प्रशस्तिः। सामायिकाद्यनुद्दिष्टपर्यन्तं प्रतिमावतम् । साधुदूदाङ्गजोहामफामनाय श्रिय दिशेत् ॥ इत्याशीर्वादः। किमिदमिह किलास्ते नाम सम्वत्सरादि, नरपति रपि कःस्यादत्र साम्राज्यकल्पः । कृतमपि कमिदं भो केन कारापितं यत्, शृणु तदिति वदद्भिः स्तूयतेऽद्य प्रशस्तिः ॥ १ ॥ (श्री)नृपतिविक्रमादित्यराज्ये परिणते सति । सहैकचत्वारिंशद्धिरब्दानां शतषोडश ॥ २॥ तत्रापि चाश्विनीमासे सितपक्षे शुभान्विते । दशम्यां च दाशरथे शोभने रविवासरे ॥३॥ अस्ति साम्राज्यतुल्योसौ भूपतिश्चाप्यकब्बरः । महद्भिर्मण्डलेशैश्च चुम्बितांहिपदाम्बुजः ॥ ४ ॥ अस्ति दैगम्बरो धर्मो जैनः शम्मैककारणम् । तत्रास्ति काष्ठासंघश्च क्षालितांहःकदम्बकः ॥ ५ ॥ तत्रापि माथुरो गच्छो गणः पुष्करसंज्ञकः । लोहाचार्यान्वयस्तत्र तत्परंपरया यथा ॥ ६ ॥ नाम्ना कुमारसेनोऽभूद्भाट्टरकपदाधिपः । तत्पट्टे हेमचन्द्रोऽभूद्भट्टारकशिरोमणिः ॥७॥ तत्प? पद्मनन्दी च भट्टारकनभोशुभान् । . तत्पट्टेऽभूद्भट्टारको यशस्कीर्तिस्तपोनिधिः ॥ ८॥ तत्पट्टे क्षेमकीर्तिः स्यादय भट्टारकाग्रणी ।। तदाम्नाये सुविख्यातं पत्तनं नाम डौकनि ॥ ९॥ तत्रत्यः श्रावको भारु भायोस्तिस्त्राऽस्य धार्मिकाः । कुलशीलवयोरूप धर्मबुद्धिसमन्विताः ॥ १०॥ ला. सं.

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162