Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
लाटीसंहितायां
१३२
झारू द्वितीयपुत्रस्य कठुराख्यस्य धर्मिणः ।
भार्या तणाहि नाम्ना नाथू नाम सुतस्तयोः || ३५ ॥ नाथूभार्या चिताही स्यात्पुत्रो रूढा तयोर्द्वयोः । झारू चतुर्थपुत्रस्य भार्या चुंही समाख्यया || ३६ ॥ तयोः पुत्रस्तु गांगू स्यादात्मवंशावत संकः । एते सर्वेपि जैनाः स्युः कीर्त्या संघेश्वराः स्मृताः ॥ ३७ ॥ एतेषामस्तिमध्ये गृहवृषरुचिमान् फामनः संघनाथ
:
स्तेनोच्चैः कारितेयं सदनसमुचिता संहिता नाम लाटी । श्रेयोर्थ फामनीयैः प्रमुदितमनसा दानमानासनाद्यैः स्वोपज्ञाराजमल्लेन विदितविदुषा मापिना हैमचन्द्रे ॥ ३८ ॥
इतिश्रीवंशस्थितिवर्णनम् ।
यावद्व्योमापगाम्भो नभसि परिगतौ पुष्पदन्तौ दिवीशौ यावत्क्षेत्रे त्र दिव्या प्रभवति भरतो भारती भारतेस्मिन् । तावत्सिद्धान्तमेतज्जयतु जिनयतेराज्ञया ख्यातलक्ष्म
तावत्त्वं फामनाख्यः श्रियमुपलभतां जैनसंघाधिनाथः ॥ ३९ ॥
इत्याशीर्वादः ।
यावन्मेरुर्धरापीठे यावचंद्रदिवाकरौ । वाच्यमानं बुधैस्तावश्चिरं नन्दतु पुस्तकम् ॥ ४० ॥
२
' म्रापिनां ' अथवा ' त्रायिना' इति ख पुस्तके |
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162